SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् मे० वृ०-अथ लब्धजन्मत्वेन ऋषभस्य भगवतो न परमपुरुषत्वं , किन्तु परमपुरुषस्य अंशावतारोऽयं हयग्रीवादिवदिति परमतं दूषयन्नाह-( त्वामेत्यादि)। हे मुनीन्द्र!-योगिनां स्वामिन् ! त्वां मुनयः परमं पुमांसमामनन्ति इत्यन्वयः । 'आमनन्ति' अभ्यस्यन्ति इति क्रियापदम्। के कर्तारः ? 'मुनयः । कर्म० ? 'त्वाम्' । किंवि० त्वाम् ? 'परमं पुमांसं' सत्त्वरजस्तमोगुणातीतं त्रिजगद्ध्येयं निर्विकारम् । पुनः किंवि० त्वाम् ? 'आदित्यवर्ण' सूर्यप्रभं (भगवतोऽपि सुवर्णवर्णत्वात् ) । कथम् ? 'पुरस्तात्' (अग्रे )। कस्य ? 'तमसः' अस्पष्टातिनिबिडान्तरान्धकारस्य अज्ञानस्य ( परस्तादिति पाठे तमोविषयात् दूरे इत्यर्थः) । पुन: किं० त्वां ? 'अमलं' निर्मलज्योतिष्मन्तम् । योगिनो ध्यानान्तस्त्वामेव सम्यग् उपलभ्य मृत्यु जयन्तीति संबन्धः । 'जयन्ति' इति क्रिया० । के कर्तारः ? 'मुनयः' योगभाजः । कं कर्मतापन्नम् ? 'मृत्युं' कालम् । अजरामरा भवन्ति इति भावः । किं कृत्वा ? 'त्वां सम्यग् उपलभ्य' त्वत्स्वरूपं यथार्थतया ज्ञात्वा, त्वज्ञानाभावे योगस्यापि विफलत्वात् नाजरामरत्वं मुनीनां स्यात् , अत एवोक्तमन्यैः "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १॥"-अनु० तेनात्र एवोऽवधारणे । अत्र व्यतिरेकमाह-हे मुनीन्द्र! भवतः अन्यः शिवपदस्य पन्था नास्ति । 'अस्ति' इति क्रिया० । कः कर्ता ? 'पन्थाः' मार्गः । कस्य ? 'शिवपदस्य' मोक्षस्थानस्य । किंवि० ? 'शिवः' निरुपद्रवः। कथंभूतः ? भवतः 'अन्यः' अपरः, अतो मुक्तिकारणत्वेन त्वमेव परमः पुमान् इति निर्णयः, न च जन्यरूपत्वान्न तथेति वाच्यं, परैरपि 'मनुष्यजन्माऽपि सुरासुरान् गुणैभवान् भवोच्छेदकरैः करोत्यधः' इति माधकाव्ये पुराणपुरुषस्य तथैवोक्तेः ॥ समासाश्च-'ना अभ्यासे' धातुः । मन इत्यादेशः । परा मा-ज्ञानं यस्य स परमः तम् । आदिय(स्येव) वर्णो यस्य स तम् । न विद्यते मलो यस्मिन् सः अमलः तम् । शिवं च तत् पदं च शिवपदं तस्य । मुनीन्द्र इति प्राग्वत् । तमस इत्यत्र 'रिरिष्टास्तात्' (अ० २, पा० २, सू० ८२) इति हैमसूत्रात् षष्ठी ॥ इति काव्यार्थः ॥ २३ ॥ He designates Lord Rishabha as the Supreme Being. Oh Lord of the ascetics ! the sages give Thee the noble appellation of the Supreme Being having the colour of the sun, bright and inaccessible to darkness and free from blemishes. They conquer death by duly realizing Thee alone; (for) there is no other beneficial path leading to the auspicious abode (liberation). (23) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy