SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रभावे कथा यथा किञ्च - पुरोज्जयिन्यां पुरि दारिद्र्यवसतिर्भद्रकप्रकृतिः सुमतिर्वणिगभूत् । स च कञ्चन जैन - मुनिमवन्दत । तस्याग्रे मुनिर्देशनामित्थमकृत वर्धहुफलकेन, तीर्णचक्राप्रसादतः । पुराऽभूत् सुमतिः श्रीमान्, स्तवचिन्तामणिस्मृतेः ॥ १ ॥ - अनु० "ओ धणत्थियाणं कामत्थीणं च सवकामकरो । सग्गापवग्गसङ्गम - हे जिणदेसिओ धम्मो ॥ १ ॥ " - आर्या ६ छाया श्रीमानतुङ्गसूरिविरचितम् "म्म विण न सुक्ख वियाणहिं परघरि पाणिउ इंधणु आणहिं । खण्डहिं दलहिं करहिं विलोडणु तहवि न पावहिं किंचिवि भोयणु ॥ २ ॥ १ 'वाधि बाहु०' इति क-पाठः । २ छाया--- Jain Education International अधमजातिरनिष्टसमागमः प्रियवियोगभयानि दरिद्रता । अपयशोऽखिललोकपराभवो भवति पापतरोः फलमीदृशम् ॥ ३ ॥ द्रुतविलम्बितम् तं पुन्न अहिना जं गहिलाणवि रिद्धी । तं पुणु पावह माणु जं गुणवंतह भिक्खडी ॥ ४॥” अहो ! श्वेताम्बर महर्षिणा मदुचितो धर्मोपदेशो दत्त इति मत्वा मुनिवचः श्रुत्वा जिनधर्मं प्रपन्न धनार्थी भक्तामरस्तवमध्यैष्ट । भक्त्यवन्ध्यं त्रिसन्ध्यं शश्वज्जपति स्म । एकदा - ३ 'हिउ' इति क-पाठः । ४ छाया धनदो धनार्थिकानां, कामार्थिनां च सर्वकामकरः । स्वर्गापवर्गसङ्गमहेतुर्जिनदेशितो धर्मः ॥ ५ द्रुतविलम्बित- लक्षणम् - धर्मेण विहीनो न सुखं विजानाति परगृहे पानीयमिन्धनं आनयति । खण्डयति दलयति करोति विलोडनं तथापि न प्राप्नोति किञ्चिदपि भोजनम् ॥ "द्रुतविलम्बितमाह नभौ भरौ” ७ 'लाघरि रिद्धडी' इति ख- पाठः । तत् पुण्यस्याभिज्ञानं यद् ग्रथिलानामपि ऋद्धिः । तत् पुनः पापस्य मानं यद् गुणवतां भिक्षा ॥ १३ For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy