SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भक्तामर स्तोत्रम् आयान्त्या तुल्यकालं कमलवनरुचेर्वारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥ - संग्धरा इत्यादिवृत्तशतेन सूर्य तुष्टाव । शीर्णघ्राणाद्विपाणीन् त्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । धर्मांशस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते दत्तार्थाः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ १ ॥ - स्रग्धरा इत्येतस्मिन् पष्ठे वृत्ते पठिते प्रत्यक्षीभूतो जगत्कर्मसाक्षी । मयूरो नत्वा (तं) उवाच - देव ! कुष्ठं निर्गमय । सूरः प्राह - हे भद्र ! अहमपि वडवारूपरत्नादेव्या अनिच्छाभिगमाच्छापकुष्ठमनुभवाम्यद्यापि पदयोः, तव तु सतीशापकुष्ठमेककिरणदानादाच्छादयिष्यामीत्युक्त्वा - sगान्नभो नभोमणिः । स चैककरस्तदङ्गमावृत्य कुष्ठमनीनशत्, जनो रञ्जितः, राजा तमपूजयत्। मयूरमहिममत्सरी बाणः पाणिचरणौ वर्धयित्वा कृतप्रतिज्ञः भीमं भूरधरविधुरता केयमस्यास्यरागं प्राणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ? | इत्युद्यत्कोपकेतून प्रकृतिमवयवान् प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून् संहरन्नंहिरंहः ॥ १ ॥ तच्चतु इत्यादिकाव्यशतेन चण्डिकां नुनाव । आद्यवृत्तस्य षष्ठे वर्णे साक्षाद्भूता चण्डी रङ्गानि पुनर्नवीचकार । ततस्तस्यापि महती पूजा राज्ञा चक्रे । तयोर्महिमानं महीयांस मालोक्य किं शिवदर्शनं विनाऽन्यत्राप्येतादृक्षसप्रभावकवित्वशक्तिकलितः कोऽप्यस्ति ? इति पार्षद्यान पृच्छत् श्रीभोजः । राजमन्त्री श्रावकोऽवक् - देव ! शान्तिस्तव विधातृश्रीमानदेवाचार्य पट्टमुकुटा भयहरभत्तिभरस्तवादिकरणप्रकटाः श्रीमानतुङ्गसूरयः श्वेताम्बराः सन्ति । आनायिता नृपेण, प्राप्ताः पर्षदं, राजदत्तासनासीनाः Jain Education International जटाशाली गणेशार्च्यः, शङ्करः शाङ्कराङ्कितः । युगादीशः श्रियं कुर्याद्, विलसत्सर्वमङ्गलः ॥ १ ॥ इत्याशिषं प्रोचुः, पृष्टाश्च काञ्चन कवित्वकलां वित्थेति । ते ऊचुः - महाराज ! यदि निगडबद्धमात्मानं मोचयित्वा निस्सरामि तदा कोऽप्यादिदेवप्रभावो ज्ञेयः । ततो राज्ञा १ 'भायान्त्याः स्वल्पकालं' इति ग-पाठः । २ स्रग्धरा- लक्षणम्- "नैर्यानां त्रयेन त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy