________________
लोगस्स उज्जोअगरे,
धम्म-तित्थयरे
जिणे। श्री लोगस्स सूत्र
अरिहंते कित्तइस्सं चउवीसं पि केवली ॥१॥
उसभ- -मजिअंच वंदे,
सुविहिं च पुष्पदंतं,
कथ
मल्लि ,
अरंच
संभव-
मभिणंदणं च
सुमइं च ।।
सीयल-
सिज्जंस- वासपज्जं च ।।
वंदे मुणिसुव्वयं नमिजिणं च ।
पउमप्पहं
सुपासं,
विमल- मणंतं च जिणं
वंदामि रिट्टनेमि
जिणं च चंदप्पहं वंदे ॥२॥
धम्म संतिं च वंदामि ॥३॥
पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, वियरय-मला पहीणजर-मरणा। कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा।
चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ आरुग्ग बोहिलाभ, समाहिवर मुत्तमं किंतु ॥६॥
चंदेस निम्मलयरा, आईच्चेस अहियं पयास-यरा।
सागर-वर गभीरा,
सिद्धा सिद्धि मम दिसंतु ॥७॥
६६
D
ointernational
jainel ten