SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ६२१ स्वपात्रगतभिस्सैकग्रह लोहि ५१३ स्वयमेव तु दद्यान् मनु ८.१८६ स्वपात्रस्थोर्णकबल लोहि ४९७ स्वयमेव तु दातव्यं व २.४.९२ स्वपादं पाणिनां विप्रो आश्व १.१२ स्वयमेव विधानेन व्या ३६५ स्वपितुः पितृकृत्येषु कात्या १६.१२ स्वयमेव श्राद्धहेतो आंपू १०५८ स्वपितुर्वर्गसाम्येन जननी लोहि ३१८ स्वयं उत्पादित व १.१७.१३ स्वपितृभ्यः पिता दद्यात् कात्या १८.२१ स्वयं उपागतश्चतुर्थ व १.१७.३२ स्वपुत्रं न्यस्य तातैक कण्व ७०९ स्वयञ्च पाराणां कुर्य्यात वृ हा ५.५०३ स्वपुत्रं प्रददेत्ताभ्यां लोहि ६१ स्वयंकृतश्च कार्यार्थ मनु ७.१६४ स्वपुत्रस्वपितुर्गोत्रे कण्व ७१८ स्वयंकृष्टे तथा क्षेत्रे पराशर २.७ स्वपेद्भूमावप्रमत्ता व्यास २.४० स्वयं क्रीतश्च कथित लोहि १९२ स्वप्ने सिक्त्वा ब्रह्मचारी मनु २.१८१ स्वयं च वाहितैः क्षेत्र वृ परा ६.१ स्वप्याद् भूमौ शुची .. या ३.५१ स्वयं च वैदिकाश्चेति वदन्त कपिल ३० स्वभर्तृत्वैकसंबंधमात्रेण कपिल ५८४ स्वयं नीत्वा य यद्यान्नं वृ परा १०.३.३ स्वभाव एष नारीणां मनु २.२१३ स्वयं नीत्वा तु यत् दानं वृ.गौ. ३.३५ स्वभावयुक्तमव्याप्तम् लघुयम ९७ स्वयं नीत्वा विशेषण वृ.गौ. ३.८५ स्वभावाद् यत्र विचरेत् संम्वर्त ४ स्वयं पल्या भक्षयित्वा आंपू ५५७ स्वभावाद् विकृति या २१५ स्वयं भुक्त्वा हवि शेष वृ हा ५.३७५ स्वभावाभिरनुष्णाभि वृ परा ११४ स्वयंभूरित्युपस्थाय बृ.या. ७.१०२ स्वभाविमातभूराद्या वृ परा २.२० स्वयंभूर्यम् उवाच व परा ११.२४२ स्वभावेन हि विप्राणां व परा ५.१५४ स्वयं मृतं वृथा मांसं शंख १७.२९ स्वभावेनैव यब्रूयुः मनु ८.७८ स्वयं यद्यसमर्थश्च आंपू ८१७ स्वभ्रातृजादिपुत्रेषु पुत्रमेक कपिल ६७२ स्वयं वा अपि कर्त्तव्यातु ब्र.या. ८.३२१ स्वमण्डलादसौ सूर्य या ३.१२३ स्वयं वा पच्यते व्या २२२ स्वमनोऽभिमतं तीर्थ वृ परा २.१२१ स्वयं वा पूजयेद्भक्त्य' वृ.गौ.७.४४ स्वमप्यर्थ तथा नष्टं नारद ८.८ स्वयं वा शिश्नवृष्णा . मनु ११.१०५ स्वमातमहवर्गस्य कपिल ३६८ स्वयं वा शिश्नवृषणे औ ८.२४ स्वमांसं परमांसेन मनु ५.५२ स्वयं विप्रतिपन्ना वा व १.२८.२ स्वमेव ब्राह्मणो मुंक्ते मनु १.१०१ स्वयम्बिवुद्धश्च पटेचत्र विष्णु म ८२ स्वं कुटुम्बाविरोधेन या २.१७८ स्वयं विशीर्ण विदलं । नारद २.६१ स्वंताततात गोत्रस्य कण्व ७१० स्वयं व्रतं चरेत् देवल ३२ स्वम्मुवे नमस्कृत्य शंख १.१ स्वयं होमासमर्थस्य कात्या २१.१ स्वं लभेतान्यविक्री या २.१७५ स्वरतो वर्णतः सम्यक् वृ परा २.१५५ स्वं स्वं चरित्र शिक्षन्ते बृ.गौ. १४..४८ स्वरन्ध्रगोप्तान् वीक्षिक्यां या १.३११ स्वयमुक्तेरनिर्दिष्ट नारद २.१३६ स्वरवर्णसमीचीन ....... कण्व २११ स्ववमुक्तेरनुदिष्टः नारद २.१४० स्वरवर्णादिलोपोत्य , आब २.६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy