SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ६०४ साङ्गानपि तथा वेदानि साङ्गाश्च चतुरो वेदान् सांगोपांगोन् तु यो वेदान् सा चतुर्भिस्त्रीभिर्वापि सा च प्रोक्तं रत्नं च सा चापि धर्मपत्नीत्वं वृ.गौ. ८.५४ वृ.गौ. १२.२४ वृ.गौ. ६.६६ Jain Education International वृ परा १०.१०६ व २.३.११८ लोहि ८२ सा चेत्पुनः प्रदष्येनु सा चेदक्षयोनि स्याद् साचेद्भौमयुता स्नाया सा जन्मजन्मनि तथा सा जयन्तीति विख्याता साज्यं धूपं घृतं साज्यैश्च व्रीहिभि साज्यैस्तिलैः पायसेन सातत्यं कर्म विपाणा सा तिथि सकलाज्ञेया सात्वर्ध्यपूर्वकर्ता स्याद् सात्वतं विधिमास्थाय सात्विकं कीदृशं दानम् सात्विकं राजसं च एव सात्विकस्य विशुद्ध्यैव सात्विकानान्तु वक्ष्यामि सात्विकानां तु दानानां सात्विकानि पुराणानि सादकुर्म्मादिकाव्येवं सा ददर्शामृतनिधि सा दंपती समा नित्यं सर्वं सादयित्वा तु गृह्णीयात्तत्तु वृ.गौ. सादयेदुभयं वाप्सु सा दुर्गतिं यत्येव सा देवी दुपदा नाम साद्रा क्षताश्चदूर्वाश्च साधनं चैव हिंसाया विषो साधनं प्रवदाम्यद्य तदाद्य साधयेदिति सर्वेषां संमति मनु ११.१७८ मनु ९.१७६ भार ५.२७ कपिल १९३ व २.६.२४९ दा ५४ वृ हा ३.१९९ वृ हा ५.३१६ वृ. या. ६.७ ब्र. या. ९.८ कण्व १७० कण्व ४५२ वृ.गौ. ३.५ वृ.गौ. ३.३६ शाण्डि १.७० नारा ५.१२ वृ.गौ. ३.४५ वृ परा ४.१ ४६ कपिल १४८ विष्णु १.३४ कपिल ५९६ साधारणस्तु सर्वासु साधुनामुपकाराय व्यापृतं साधुवृत्ति द्विजौकस्तु साध्यैः सप्तभिराख्यातं साध्वाचारा न तावत् साध्वाचारा न सा तावद् साध्वीनामिह नारीणां साध्वीनामेष नारीणाम साध्वीनां तु नरो दत्वा साध्वी प्रवजिता राज्ञी साध्वीषु च सतीष्वे सानुकूलैः ग्रहैर्यानि सानुष्ठाना द्विजाः प्रोक्ता सान्तरालक संयुक्तं सान्तरालं द्विज कुर्यात् सान्तरालं भवेत् पुंड्रं सान्तानिकं यक्ष्यमाणमध्वगं सान्तर्धानमुखेनापि सान्निध्यं मृतकाले सापत्नी जननी पत्न्योरन्वहं सा पत्नी या विनीता सापदेशं हरन् कालं सापिण्डे कालकामौ तौ सापिण्ड्रयमनुयाने तु साऽपितज्ज्ञैः शुभा कार्या सा प्रशस्ता वरारोहा सा भर्तृलोकानाप्नोति सा भार्य्या या वहेदग्नि सामगानैर्नृत्तगीतै सामगायजुषापूर्व्व २०.४१ कात्या २३.६ वृ हा ८.२६९ वृ परा ४.१०१ सामगा हस्तनक्षत्र सामध्वनावृग्यजुषी व २.४.३१ शाण्डि ३ . ३९ कपिल ५६२ सामन्तकुलिकादीनां सामन्तविरोधे लेख्य लोहि ३७३ सामन्तानामभावे तु स्मृति सन्दर्भ वृ हा ६.३०० शाण्डि १.१०४ वृ परा १२.१६८ For Private & Personal Use Only भार २.५२ अंगिरस ३७ आप ७३ वृ हा ८.२०१ व २.५.६७ वृ परा ८.१२३ वृ हा ६.१८२ लोहि १८१ वृ परा ११.८४ वृ परा ११.२६४ औंस २ व २.६.५० वृ हा ४.३६ मनु ११.१ वृ हा ८.११३ आंपू ४७९ कपिल ७३० अ ६५ नारद १.५१ प्रजा १८० आंपू ९७६ वृ परा ५.६५ वृ.गौ. ४.९ व २.५.६ शंख ४.१४ व २.६.२५५ ब्र. या. ३.९ ब्र. या. ९.४६ मनु ४.१२३ या २.२३६ व १.१६.१० मनु ८.२५९ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy