SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी वृत्तिन्तु न त्यजेद शंख ५.१७ वृद्धा तिथिगुरुप्राप्तौ वृत्तिमेवाभिकांक्षन्ते कपिल ५०६ वृद्धावादौ क्षयेचान्ते वृतिं तत्र प्रकुर्वीत मनु ८.२३९ वृद्धावादौ क्षयेचान्ते वृत्तिरुहं भुवं मोहाद्दत्वा कपिल ५०७ वृद्धिं च भ्रूणहत्यां च वृत्तिहीनं मनः कृत्वा दक्ष ७.१५ वृद्धिमदिवसे कार्य वृत्तीनां लक्षणं चैव मनु १.११३ वृद्धिं ता परमां प्राप्त वृत्ते कर्माणि भूयश्च आंपू २५ वृद्धिरेव भवेन्नूनं वृत्तो वै गार्हपत्योऽग्निरेव बृ.गौ. १५.३४ ।। वृद्धिश्राद्ध तृणश्राद्धं वृत्यर्थं यस्य चाधीतं ल व्यास २.८२ वृद्धिश्राद्धेषु मन्यन्ते वृत्याख्यस्य तरोरस्य वृ हा ८.१५९ वृद्धि सा कारिका दाम वृत्त्या शूद्रसमा तावद् शंख १.८ वृद्धेचादौ गयावाते वृत्रं शतक्रतुर्हन्ति वृ परा २.१५४ वृद्धे जनपदे राज्ञो धर्मः वृत्वाग्निकुण्ड विपुल वृ.गौ. ७.५५ वृद्धे श्राद्ध त्रयं कुर्यात्तत्र वृथा उष्णोदकस्नानं बृ.या. ७.१२० वृद्धैरसंस्कृतं धार्य वृथाकसरसंयावं __ मनु ५.७ वृद्धैश्चैव तु यत्प्रोक्तं वृथा च जीवितं येषाम् वृ.गौ. ३.१२ वृद्धोव्याधियुतोवापि वृथा च दश दानानि वृ.गौ. ३.११ वृद्धौक्षयेऽह्नि ग्रहणे वृथा चरति जन्मानि वृ.गौ. ३.२ वृद्धौ तु फलभूयस्त्व वृथा चाश्रोत्रिये दानं वृ परा २.१०८ वृद्धौ द्वादशदैवत्यान्न । वृथाटनमनन्तोषं व्यास १.२९ वृद्धौ प्राप्ते च यशः वृथा तीर्थे तु दत्त वृ.गौ. २२.१६ वृद्धौ सत्यां च तन्मासि वृथा तेनान्नपानेन व्या २२० वृन्ताकशाकमूलानि वृथापाकस्य भुंजान अत्रिस २५४ वृन्दावनसमीपे तु गोष्ठी वृथा भवन्ति राजेन्द्र वृ.गौ. ३.२७ वृषक्षुद्रपाशूनांच वृथाभवेत्कृतो विप्रैः भार ६.१०२ वृषणे द्वादशार्थन्तु वृथा मिथ्योपयोगेन अत्रिस २८९ वृषणौ पुनरुत्कृत्य वृथा श्राद्ध भवेत्तच्च विश्वा ८.७० वृषतभानोरुदये कन्या वृथासंकरजाताना ___ मनु ५.८९ वृषदाने शुभोऽनड्वान् वृथैवाऽऽत्मपरित्यागः वृ हा ६.२०० वृषन्द्रवाहना देवी वृद्धत्वे पुत्रगोत्री ब्र.या. ८.१८५ वृषभं गां सुवर्णा च वृद्ध प्रपितामहः सार्द्ध ब्र.या. ७.१५ वृषभं धेनुसंयुक्तं । वृद्ध भारि नृपस्नातस्त्री या १.११७ वृषभैकादशा गाश्च वृद्धयर्थमपि राष्ट्रस्य वृ हा ७.२६८ वृषमैश्च तथोत्खाते वृद्धांच नित्यं सेवेत मनु ७.३८ वृषमथोत्सृजेत्तत्र वृद्धाः च ब्राह्मणा पूज्या वृ.गौ. ३.७७ वृष युग्मं वृषं वापि भार १६.११ व्या ६६ व्या १९३ बौधा १.५.९४ वृ परा ७.११० लोहि ५४ कण्व ५८ आंपू ६.२८ वृ परा ७.१२० नारद २.८९ ब्र.या. ६.२ नारद १२.४० ब्र.या. ६.३ भार १६.३४ ब्र.या. २.५० व २.५.३१ प्रजा १७ वृ परा ११.५१ प्रजा १८३ प्रजा १९ व्या १९ वृ परा ५.१३६ व २.६.१२ या २.२३९ बृ.गौ. २०.५ वृ परा ८.११२ भार २.३८ शाता १.१४ वृ परा २.१८ आश्व ३.१० आश्व ४.१६ मनु ११.११७ अत्रिस ३१९ व २.६.२५५ ब्र.या. ११.३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy