SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी विधयैव समं कामं मनु २.११३ विद्यास्त्रीक्ति राज्यादि वृ हा ३.२७७ विधाकर्मवयोबन्धु या १.११६ विद्युतश्च तुरीयं तु वृ परा ४.१९ विधाकाआदिभिर्डीना दूषये कपिल ८४६ विधुता वृक्षपातेन वृ परा ७.१५० विद्या कर्म वयो बन्धु औ १.४९ विद्युतोऽशनिघाश्च मनु १.३८ विद्यागुरुष्वेदेव औ ३.२३ विद्युत् पातादि दाहाभ्यां वृ परा ८.१५० विधागुरुष्वेदेव मनु २.२०६ विद्युत्स्तनितवर्षेषु मनु ४.१०३ विधा जपश्च चिन्ता बृह ९.३८ विद्युत्स्त नितवर्षासु औ ३.६० विधातपः समायुक्तो व २.४.७ विधुद् वर्णो हृषीकेश वृ हा २.८८ विधातपः समृद्धेषु मनु ३.९८ विद्वत्स्तुत्यो राजमान्यो आंपू ५९९ विद्यातपोभ्यां संयुक्तं व १.२६.२० विद्वद्बहुज्ञातिशिष्यबन्धू कपिल ५९८ विधातपोभ्यां होनेन __ या १.२०२ विद्वद्धि सेवित सद्धि मनु २.१ विधात्वैतपोमुखान् पुत्रान् वृ परा ७.३२३ विद्वद्भोज्यमविद्वांसों अत्रिस २३ विधा त्वै ब्राह्मणं व १.२.१४ विदर्दभोज्यान्य व १.३.१३ विधादानफलं चैव व परा १०.१२ विद्वन्न दानं तत्सर्वं वृ परा १०.३२२ विद्यादारपरिभ्रष्टो ब्र.या. ८.२९२ विद्वन्मतमुपादाय कात्या २९.१२ विद्यादीन् ब्राह्मण कामान् कात्या १०.१२ विद्वांतु ब्राह्मणो दृष्ट्वा मनु ८.३७ विद्याधनं तु यद्यस्य मनु १.२०६ विद्वान् धूमादिरेको वृ परा १२.३२८ विद्याधिक्यं च संप्रेक्ष्य कपिल ८४४ विद्वाननग्निको विप्र वृ परा ८.२३ विद्यापस्तकहारी च किल शाता ५.२२ विधवागमने पापं बृ.य. ४.४३ विद्या प्रनष्टा पुनरभ्युपैति व १.१.३९ विधवा चैव या नारी बृ.य, ४.३९. विद्या ब्राह्मणमेत्याह मनु २.११४ विधवानाहिताग्नीनां जनानां लोहि ५२० विद्या मोक्षप्रदा च वृ परा १२.३३८ विधवापुनरुद्वाहं यथेच्छं नारा ७.९ विधांभक्त्या प्रयच्छेद्यः वृ परा १०.२३७ विधवाभिरनाथाभि वस्त्राय कपिल ९५६ विधायाः पञ्चभूतानि शाण्डि १.६३ विधवाया नाधिकारः लोहि १८९ विद्यार्थी प्राप्नुयाद विद्यां या ३३० विधवायां नियुक्तस्तु मनु ९.६० विद्यार्थी लभते विधां अत्रिस ३९८ विधवायां नियोगार्थे मर्नु ९.६२ विद्यावन्तं यशस्वन्तं ब्र.या. ८.१०० विधवायास्तदृशस्य लोहि ५७५ विद्या विसवयः संबंध व १.१३.२४ विधवावर्णिविधुरदूरभार्याय कपिल ७६२ विधाऽविद्याविचारं बृह १२.४७ विधातपोभ्यां संयुक्तं अत्रि २.१६ विद्याविर्धाशिरः पश्चाद् भार १३.२२ विधाता शासिता वक्ता मनु ११.३५ विधाविनयसम्पन्ने व्यास ४.५० विधानतस्तु प्रभवेत् तत्तु कपिल ८८६ विद्याविनीतः सम्पम्नो ब्र.या. ८.२९७ विधानमक्त्तथाख्यातं भार १८.१११ विद्या शिल्पं मृति सेवा मनु १०.११६ विधानमेतन्नोदेयं रहस्य भार ६.१८१ विद्याश्रीधनमाग्यैस्तु लोहि ६३ विधानं कृष्णमंत्रस्य वृ हा ३.२८६ विधा सिद्धिमवाप्नोति वृ हा ३.३८५ विधानं नारसिंहस्य वृ हा ३.३४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy