SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४५० स्मृति सन्दर्भ पृथिवीपालनं राज्ञः कृषि व २.६.१२९ पैशाचश्चाष्टमः सर्वै ब्र.या. ८.१७८ पृथिवीं च वलं यद् वै वृ.गौ. १.५४ पैशुन्यं साहसं दोह मनु ७.४८ पृथिवीमन्तरीक्ष वा बृ.गौ. १५.३७ पैशुन्यमत्सराभि व १.१०.२३ पृथुत्वं शिरसो धार्य वृ परा ५.६६ पैशुन्यहिंसा विद्वेषं व्यास २.३५ पृथुस्तु विनयाद् राज्यं मनु ७.४२ पोत्रघृष्टां वराहस्य बृ.गौ.२०.२९ पृथिव्यापस्तथा तेजो शंख ७.२३ पोष्यवर्गसमोपेतो आश्व १.१५४ पृथिव्यां यानि तीर्थानि वृ.गौ. ९.२५ पौश्चल्याच्चलचित्ताच्च मनु ९.१५ पृथिव्यां यानि दानानि अ २५ पौत्रदौहित्रयोर्लोके मनु ९.१३३ पृथिव्यास्तु स्वतुल्येन वृ.गौ. १०.१० पौत्रदौहित्रयोर्लोके मनु ९.१३९ पृथोरपीमां पृथिवीं मनु ९.४४ पौत्रे नप्तरि दौहित्रे सति । कपिल ७०९ पृथ्वी ते पात्रमित्येतत् वृ परा ७.२५४ पौनर्भव कुसीदी च औ ४.३० पृवृत्ता ऋषिवाक्येन नारा ७.२८ पौनवश्चतुर्थः व १.१७.१९ पृष्टा युष्माभिरधुना भार १.९ पौनवोऽपविद्धश्च नारद १४.४४ पृष्टास्ये पुत्रजीवस्य भार ७४२ पौराणं स्मार्तनित्येतत् विश्वा २.१९ पृष्टोऽपि न वदेदर्थ शाण्डि ४.२३९ पौरुषेण तु सुक्तेन वृ हा २.११४ पृष्टोऽपव्ययमानस्तु मनु ८.६० पौरुषेण तु सुक्तेन वृ हा ४.८४ पृष्ट्वा स्वादितमित्येवं मनु ३.२५१ पौरुषेण तु सुक्तेन वृ हा ५.१३६ पृष्ठतस्तु शरीरस्य मनु ८.३०० पौरुषेण तु सूक्तेन व २.७.१०० पृष्ठवंशं च नाभ्यां कात्या १.३ पौरुषेण तु सूक्तेन व २.६.३८३ पृष्ठवास्तुनि कुर्वीत मनु ३.९१ पौरुषेण विधानेन वृ हा ६.६५ पृष्ठे च जघने कट्यो वृ हा ३.१८ पौर्णमासात्यये हव्यं कात्या १८.७ पृष्ठे च जान्वोः पदयो वृ हा ३.१२१ पौर्णमासीषु चैतासु वृ परा १०.२६० पृष्ठे च नक्षत्रगणा वृ.गौ. १०.४९ पौर्णमास्यष्टकामावास्य बौधा १.११.२३ पृष्ठे च पद्यानाभन्तु वृ हा २.७८ पौर्णमास्यादिसंयोगे प्रजा १६६ पेतुकेषु प्रसक्तेषु लोहि ३२२ पौर्णमास्यां प्रकुर्वीत वृ हा ७.१५७ पेय्याषदद्याधाराख्यं भार ११.८३ पौर्णिमा(पूर्णिमा)पूजयिष्यामि ब्र.या. ९.४५ पेषणक्रियया पूर्वमन्नं वृ हा ४.१२२ पौर्णिमायाममावास्यां ब्र.या. ३.२६ पैतृकं कर्म परमामधिकं कपिल २९३ पौर्विकी संस्मरन् जाति मनु ४.१ ४९ पैतृकं क्रोतमाधेयं व १.१६.१३ पौषामासं क्षपेदेक बृ.गौ. १७.१६ पैतृकं तु पिता द्रव्यं मनु ९.२०९ पौष मासस्य रोहिण्यां या १.१ ४३ पैतृकं परणं यत्र तदे आंपू ९८५ पौषादि चत्वारो मासास्तत्र ब्र.या. ८.१०२ पैतृके कर्मणि तथा प्राप्ता कपिल ३३१ पौष शुक्ले तथा वत्स वृ परा १०.३ ४४ पैतृके कर्माणि पुनः यावद् कपिल २६३ पौष्णमेकादशं ज्ञेयं बृ.या. ४.६६ पैतृकेण तु तीर्थेन वृ हा ५.२८२ पौष्णःसंयुक्ता चोर्जे वृ परा २१०.२७१ पैतृष्वसेयीं भगिनीं मनु ११.१७२ प्याप्यं द्वितीय्यपादेन भार ६.१४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy