SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३७४ त्रिरात्रं च व्रतं कुर्यात् त्रिरात्रं तु व्रतं कुर्यात् त्रिरात्रं दशरात्र वा सम्वत् त्रिरात्रफलदा नद्यो माः त्रिरात्रं उत्सवं तत्र त्रिरात्रं उपवासः स्यात् त्रिरात्रं दक्षिणि चाहद्दिनं त्रिरात्रं दशरात्र त्रिरात्रं दशरात्र त्रिरात्रं रजस्वला त्रिरात्रं स्वश्रुमरणे त्रिरात्रं सतिलाहारः त्रिरात्रं स्यात्तथाचार्यो त्रिरात्रंमथ षडात्र त्रिरात्रमाचरेच्छूदो दानं त्रिरात्रमाशुद्धि प्रोक्ता त्रिरात्र माहुराशौचमाचार्ये त्रिरात्रमुपवासी स्यात् त्रिरात्रव्रतवन्ध्यं त्रिरात्रेण विशुद्धि स्याद् त्रिरात्रेण विशुद्ध्येत त्रिरात्रे तु ततः पूर्णे त्रिरात्रे तु ततः पूर्णे त्रिरात्रे तु ततः पूर्णे त्रिरात्रोपोषितो जप्त्वा त्रिरात्रोपोषितो भूत्वा त्रिरात्रोपोषितो वैश्यः त्रिराप्लुत्य समाचम्य त्रिरावर्त्य ततः पश्चाद् त्रिरुद्वेष्ट्याथ नेत्रेण त्रिर्वित्त पूर्णपृथिवी त्रिलोकनाथ भो कृष्ण त्रिवारं क्षालये पश्चात् त्रिवारं चैव सावित्री त्रिवारं वैष्णवैर्मन्त्रैः स्मृति सन्दर्भ शंख १७.५१ त्रिरारंशोधयित्वाथ व २.५.४२ शंख १७.४९ त्रिरारमष्टवारं वा निमज् वाधू ८७ व २.४.७० त्रिवारमेवं कृत्वा तु आश्व १५.२५ बृ.या. ७.११९ त्रिवासरं प्रकुर्वीत वृ हा ७.२७३ वृहा ५.१५२ त्रिविक्रमो रक्तवर्णः वृ हा २.८५ आप ७.६ त्रिविक्रमोऽग्नि संकाशो वृ हा ७.११० कपिल ११० त्रिविक्रमन्तु वामांसे वृ हा २.७७ औ ६.१० त्रिविधं क्षत्रियस्यापि नारद २.४९ या ३.१८ त्रिविधं केचिदिच्छन्ति बृ.या. ८.७ व १.५.७ त्रिविधं पापशुद्ध्यर्थ ब.या. ४.५१ औ ६.३३ त्रिविधं प्राणसंरोधं व परा १२.२४५ वृ परा १०.६६ त्रिविधः साहसेष्वेवं नारद १८.९० __ औ ६.३१ त्रिविधस्यास्य दृष्टसा नारद २.६७ शंख १५.१८ त्रिविधा त्रिविधैषा मनु १२.४१ अत्रिस १७६ त्रिविधान्नं त्रिधा बृह ९.१३७ व २.६.४३९ त्रिविधो जपयज्ञः स्यात्तस्य ल हा ४.४० मनु ५.८० त्रिवृच्च ग्रंथिनैकेन वृ हा ५.४४ पराशर ११.१२ त्रि वृत्ताग्रन्थि संयुक्तं व २.३.४६ ब्र.या, १२.१६ त्रिवृत्सोम इति प्रश्न कण्व ५२४ अत्रिस २२७ त्रिवृद्ग्रन्थिरितिप्रोक्ता भार १५.११२ _ औ ९.६० त्रिवृदूर्ध्ववृतं कार्य कात्या १.२ बृ.गौ. १४.२२ त्रिवृद्ब्रह्मणि निष्णातः 5.या. ४.७९ वृ परा ८.२८७ त्रिवेदमन्त्रसंयोगादग्नि बृ.गौ. १५.४६ पराशर ३.५२ त्रिशंकू वर्जयेद्देशं देवल ४ ___ या ३.३०१ त्रिशत्कर्कटके नाड्यो आंपू ६४६ ___ या ३.३०३ त्रि-षट्-दश-दशद्वाभ्यां वृ परा ८.४ वृ परा ८.२९७ त्रिषण्णवैकधाऽऽवर्त्य वृ परा २.१ ४२ आश्व १.१७ त्रिषवणमुदमुपस्पृशेत् व १.९.६ बृ.या. ४.३१ त्रिषु पञ्चसु षट्ष्वेवं लोहि २६४ कात्या ८.४ त्रिषुवर्णेषु सादृश्य बौधा १.८.१६ या १.४८ त्रिषु स्थानेषु सा व्या ८७ वृ.गौ. ४.३३ त्रिष्टुप् च जगती वैव बृ.या. ३.१४ व २.५.४८ त्रिष्टुप् च जगती चैव भार १९.१३ आश्व १२.१३ त्रिष्टुप् च जगती चैव व हा ७.५३ वृ हा ७.३०८ त्रिष्टुप् च जगती चैव । वृ परा २.६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy