SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी जुहुयात् त्र्यम्बकं वृ परा ४.९७६ ज्येष्ठे मासि सिते पक्षे वृ परा १०.३४६ जुहुयात् सार्षपं तैलं व परा ११.२२ ज्येष्ठोत्तरकरान यम्मान कात्या २.९ जुहुयादग्निको विप्रो वृ परा ४.१८५ ज्येष्ठो भ्राता यदा दा १६० जायादग्नये स्वाहा आश्व २.५८ ज्येष्ठो भ्राता यदा अत्रिस १०९ जुहुयादयुतं वह्नौ वृ हा ७.९० ज्येष्ठो भ्राता यदा लघुशंख ६६ जुहुयादाहुतीस्तिम्रो वृ परा ११.१०० ज्येष्ठो भ्राता यदा पराशर ४.२४ जुहुयाद्गार्हपत्यं यो भू बृ.गौ. १५.३६ ज्येष्ठो यवीयस्ते मनु ९.५८ जुहुयाद् ग्रहणेभानोः भार ९.२७ ज्येष्ठोऽहमेकतनयः पितृभ्यां लोहि २८६ जुहुयाद् पुष्यैः सहसं वृ हा ३.१ ४० ज्यैष्ठमासे तु भो बृ.गौ. १७.३६ जुहुयाद रुद्र भागादीन आश्व १३.६ ज्यैष्ठ्यकानिण्ठ्यधर्मेषु लोहि ५० जुहुयादै गार्हपत्यो वृ हा ६.७० ज्योति मेप्येकी ब्र.या. ३.१४ जुहुयाद् व्यंजन क्षार वृ परा ४.१५९ ज्योतिर्मयानि छिद्राणि शाण्डि ५.२४ जुहुयान्मूर्द्धनिकुशा ब्र.या. १०.१६ ज्योतिर्विदो ह्यथर्वाणः अत्रिस ३८३ जां दक्षिणहस्तेन पराशर ५.१९ ज्योतिश्चैव तु जीवं . ब्र.या. ३.४८ जुहुत्येनुदितेभानावित्येकं व्यास ३.४ ज्योतिषश्च विकुर्वाणादापो मनु १.७८ बुहत् चापि जपन्वापि अत्रि ५.१३ ज्योतिषां ज्योतिरित्याहुः बृह ९.११९ ज्यायसीमपि षोडश व १ १७.५१ ज्योतिष्टोमादिसत्राणां संवर्त ६३ ज्यायांसमनयोर्विधात् मनु ३.१३७ ज्वराभिभूता या नारी वाधू ४ ज्येष्ठ एवं तु गृहणीयात् मनु ९.१०५ ज्वरे रौद्र जपेत् कर्णे शाता ४.३१ ज्येष्ठता च निवर्तेत मनु ११.१८६ ज्वलदग्नि समेरेद्यो विष्णु म ८५ ज्येष्ठपत्नीसुतस्यैव चौर कपिल ६९८ ज्वलनं मध्यं संस्थाप्य ब्र.या.२ १३७ ज्येष्ठपुत्राः पितृणां कपिल ७९१ ज्वलनो जननोव् __ आपू ४८५ ज्येष्ठः पूज्य तमो लोके मनु ९.१०९ ज्वालाचार्षिष्प व कव्यब्र.या. १०.४१ ज्येष्ठभाया कनिष्ठो वा नारद १३.८७ ज्वाला हविष्णवी चैव ब्र.या. ८.२७५ ज्येष्ठश्चेद्यदि निर्दोषो अत्रिस २५७ ज्वीकृष्णाजिनं तथा देवता कपिल ३१० ज्येष्ठश्चैव कनिष्ठश्च मनु ९.११३ ज्ञातमित्या कृता बन्धु हि २५३ ज्येष्ठस्तु जातो ज्येष्ठायां मनु ९.१२४ ज्ञातयः प्रभवन्त्येव लोहि २२७ ज्येष्ठस्य विशं उदार मनु ९.११२ ज्ञातव्यं हि प्रयन्तेन बृ.या. १.३८ ज्येष्ठा बहुभार्यस्य कात्या २०.४ ज्ञातज्ञातेतिरण्डे लोहि ४३५ ज्येष्ठाद्वितीययोगरात्ततेन लोहि ९३ ज्ञातिभार्याश्च निखिला लोहि ४२४ ज्येष्ठायांशोऽधिकोदेयो । नारद १४.१३ ज्ञातिभ्यो दविणं दत्त्वा मनु ३.३१ ज्येष्ठेन जातमात्रेण मनु ९.१०६ शातिष्वपि च तुष्टेषु __ औ ५.७६ ज्येष्ठेन दत्तपुत्रेण ___ आं पू ४४ ज्ञातिसम्बन्धिभिस्त्वेते मनु ९.२३९ ज्येष्ठेन वा कनिष्ठेन बृ.य.२.२१ ज्ञाती खलु सगोत्रस्य धनार्थ कपिल ४९० ज्बेठेन्दचाप भदाया वृ परा ६.२७३ ज्ञातीनामभ्यनुज्ञा चेत् लोहि ५१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy