SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२६ स्मृति सन्दर्भ चतुरस्रं चतुरं वृ परा ११.२१३ चतुर्थं याममुत्थाय शाण्डि ५.५७ चतुरस्रं ततः स्वर्ग वृ .गौ. १५.३५ चतुर्थस्य तु वर्णस्य आप ५.३ चतुरनं त्रिकोणं वा वृहा ५.२४३ चतुर्थस्य न दोषस्तु वृहा ६.२१२ चतुरस्रं ब्राह्मणस्य अत्रि ५.१ चतुर्विशति संख्याकान् वृहा ६.११९ चतुरस्रं शुचौ देशे व २.६ ३१७ चतुर्थं ताम्रपात्रेण वृ परा ९.३१ चतुरहन्त्वेकभक्ताशी पराशर ८.४७ चतुर्थांशेन धेन्वास्तु वृ परा १०.१०८ चतुराज्याहुतीस्तत्र व २.६.३३३ चतुर्थाधेषु साग्नी दा ७० चतुराश्रम धर्माण वृ परा १२.२०६ चतुर्थी क्षुद्रपशवः ब्र.या. ४.१६२ चतुराश्रमभेदोऽपि वृ परा १.६० चतुर्थी त्रिदिवस्यांते आश्व १५.६४ चतुरोन्यासकृदग्नि कार्य वृ परा १२.१६१ चतुर्थी संयुताकार्या तृतीया ब्र.या. ९.३ चतुरो ब्राह्मणस्याद्यान् मनु ३.२४ चतुर्थे दशरात्र स्यात् अत्रिस ८७ चतुरोंऽशान् हरेद् विप्र मनु ९.१५३ चतुर्थे दशरात्र स्यात् पराशर ३.१० चतुर्गवं नृशंसानां अत्रिस २२१ चतुर्थे दशरात्र स्यात् दा ११९ चतुर्गुणं तदुच्छिष्टे अत्रि ५.५५ चतुर्थे दशरात्र स्यात् पराशर ४.१० चतुर्गुणेन मंत्रेण वृ परा ११.१८१ चतुर्थेनेह भक्तेन ब्रह्मचारी वृ.गौ. ७.९४ चतुर्णानामपि वर्णानामेष पराशर २.१७ चतुर्थे पञ्चमे चैव लघुयम ८८ चतुर्णामपि चैतेषां मनु ९.२३६ चतुर्थेमासि कर्तव्यं मनु २.३४ चतुर्णामपि चैतेषां मनु ४.८ चतुर्थे मासिगर्भस्थं व २.४.१२१ चतुर्णामपि वर्णानामाचारो वृ परा २.२ चतुर्थे संचयं कुर्यात् संवर्त ४० चतुर्णामपि वर्णा नामाचारो पराशर १.३७ चतुर्थेऽहनि कर्तव्य दक्ष ६.१५ चतुर्णामपि वर्णानां प्रेत्य मनु ३.२० चतुर्थेऽहनि कर्त्तव्यं अत्रि ५.४५ चतुर्णामपि वेदानां प्रजा ६ चतुर्थेऽहनि तद्वर्त्मनि लोहि ६३९ चतुर्णामपि वेदानां आंउ ५.२ चतुर्थेऽहनि विप्रस्य संवर्त ४१ चतुर्णामा:प्रमाणाञ्च वृहा ६.२ ४३ चतुर्थेऽहनि संप्राप्ते वाधू ४५ वृ परा १२.१४६ चतुर्थेऽहिन तथा नद्यां वृहा ५.४४५ चतुर्णामाश्रमाणां तु वृ परा १२.१७५ चतुर्थेऽहिन समप्राप्ते । व २.४.१०८ चतुर्णामाश्रमाणां तु वृ परा १२.२८५ चतुर्थ्यन्तमभून्नित्य शाण्डि ५.६३ चतुर्णा सन्निकर्षेण पदं दक्ष ७.२२ चतुर्थ्यतं सगोत्र च वृ परा ७.१९१ चतुर्णा वर्णानां गोरवाजावयो बौधा २.२९ चतुर्थान्तेन तत्पश्चात् कण्व ३६६ चतुर्थकालमश्नीयाद् मनु ११.११० चतुर्थ्याउध्वं सा स्नाता ब्र.या. ८.२८५ चतुर्थकालमितभोजिनः बौधा २.१५८ चतुर्थ्यां नमसश्चैव वृहा ३.२४४ चतुर्थदिवसे कुर्यान् आश्व १०.५५ चतुर्थ्याध्य प्रदातव्यं व २.६.१५८ चतुर्थ महइत्येतद्ब्रह्म भार १९.३४ चतुर्थ्याध्य प्रदातव्य वृ परा ४.१३६ चतुर्थमाददानोऽपि क्षत्रियो मनु १०.११८ चतुर्थी शुक्लपक्षे वृ परा ११.१० चतुर्थमायुषो भागं मनु ४.१ चतुर्दशघटीभ्यस्तु मार्तण्ड विश्वा ८.३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy