SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी क्षेत्रदारापहारी च. ब्र.या. १२.४५ खड्गामिषं महाशल्कं या १.२६० क्षेत्रभूतास्मृता नारी मन ९.३३ खड्गामिषं महाशल्कं ब्र.या. ४.१२५ क्षेत्रवेश्मवनग्राम या २.२८५ खड्गास्थि यदि विद्येत प्रजा १४० क्षेत्रसीमविरोधे तु नारद १२.२ खड्गोपरि श्रीफलानां वृ परा ११.१८२ क्षेत्र त्रिपुरुष यत्र गृहं नारद १२.२४ खण्डादि तोलितं पश्चाद्वृ परा १०.२०८ क्षेत्र हिरण्यं मामस्वं मनु २.२ ४६ खंडितानां पुनस्तेषां लवणा कपिल ६३० क्षेत्रिकस्य यदज्ञानात् नारद १३.५५ खदिरश्चार्थलाभाय व परा ११.४६ क्षेत्रिकानुमतं बीजं यस्य नारद १३.५८ । खननाद्दहानाद्वर्षाद् व १.३.५३ क्षेत्रिणः पुत्रो जनयितुः व १.१७.६ । खननोत्पन्नसलिला आंपू ९४० क्षेत्रियस्यात्ये दण्डो मनु ८.२४३ । खनाद्य वायुपूर्वं स्याद् विश्वा ५.१५ क्षेत्रेष्वन्येषु तु पशु मनु ८.२ ४१ । खनित्वैव विनिक्षिप्य आंपू ८७५ क्षेत्रो विमुच्यते दोषात् वृ परा ५.१६३ ।। खर उष्ट्रयान हस्त्यश्वनौ या १.१५१ क्षेमाक्षेमञ्च मार्गेषु वृ.गौ. १०.१०८ खराश्वोष्ट्रमृगेमानां मनु ११.६९ क्षेमोत्सवो द्वितीयेऽथ कण्व ६९३ खरेण कुक्कुटेनैव स्पष्टः भार १८.३५ क्षेम्यां सस्यप्रदा मनु ७.२१२ खरोष्ट्रयानहस्त्यश्वनौ व २.३.१६३ क्षेश्रज्ञः क्षेत्रजातस्तु ब्र.या.७.२९ खर्वात्मकास्ता विज्ञेया आपू ३७ क्षैरं कठिनपक्वं प्रजा १३२ खलक्षेत्रेषु यद्धान्यं बौधा १.५.६३ क्षोणीतुल्या तदा सा वृ परा १०.४५ खलमव्यसुतोत्पत्ति लोहि ४०१ क्षौदा आज्य-तिलसंयुक्तान्वृ परा ७.३०८ । खलयज्ञे विवाहे च पराशर १२.२२ क्षौमकार्पासकैशोर्य व २.६.११७ खलात्क्षेत्रादगाराद् मनु ११.१७ क्षौमजं वाऽथ कार्पासं अत्रिस ३२६ खल्लीट परनिन्दावान् शाता ३.२१ क्षौमवच्छंखश्रृंगाणां मनु ५.१२१ ख-वाखवग्न्यंबु धात्री वृ परा १२.१७७ क्षौमवच्छंख श्रृंग बौधा १.५.४८ खं संनिवेशयेत् खेषु बृह ११.५३ क्षौमाणां गौरसर्षप बौधा १.५.४३ खं सन्निवेशयेत्खेषु मनु १२.१२० क्षी ही श्री श्री नृसिंहाय वृहा ३.३६० खातखातस्य केदारमाहुः नारद १२.३७ क्ष्यान्त्या शुद्ध्यंति मनु ५.१०७ ।। खातयित्वा तडागादि वृ परा ११.२३८ खातवाप्योस्तथा कूपे यम ६६ खाते च पतिता या गौः बृ.य.४.३ खड्गमांसैयदा पिण्डान् प्रजा १३९ खादितं चावलीदञ्च वृ.गौ. १०.६९ खंजो वा यदि वा काणो मनु ३.२४२ खादिरञ्च समीपुण्यं व २.६.६० खट्वतल्पादिशयनं शरीरो कपिल ५७४ खादिरो वाऽथ पालाशो कात्या ८.१२ खट्वांगी चीरवासा वा मनु ११.१०६ खान्यद्धि संस्पृश्य बौधा १.५.२८ खट्वाशयनदन्तप्रक्षालन व १ ७.११ खान्यादि संस्पृशेत व १ ३.३० खड्गे तु विवादन्त्य व १ १४.३५ खिन्नवृत्तिर्विकर्मस्थ शाण्डि ३.७ खड्गचर्मधरं कृष्णा विश्वा ६.१५ वृ.गौ. १०.५२ खड्गपात्र हि कुतपो आप ९४४ खुरमध्येषु गन्धर्वाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy