SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ३०५ कृमिदुष्टानि जीर्णानि भार १४.६३ कृष्णाजिनप्रतिग्राही वृ परा ६.२२९ कृमिमिब्रह्मसंयुक्त मक्षिकै बृ.य. ८१.७ कृष्णाजिनस्य दानस्य वृ परा १०.१२२ कृमिभित्रणसंभूतैर्मक्षिका लघुयम ६२ कृष्णाजिनं उत्तरीयं व १ ११.४८ कृमिभित्रणसंभूतैर्मक्षिका यम ६ कृष्णाजिनानां बिल्व बौधा १.५.४० कृमि भूत्वाश्वविष्ठायां बृ.गौ.१३.३१ कृष्णाजिने कुशे वापि व २.६.४३ कृशशक्रस्य वृत्तस्य वृ.गौ. ६.११८ कृष्णाजिने तिलान्कृत्वा व १ २८.२२ कृशान् भागवतान् शाण्डि ४.१०३ कृष्णाजिने तिलान् वृ परा १०.१३८ कृषि कर्मरतो यश्च गवाञ्चअत्रिस ३७.६ कृष्णान्मणीश्च तत्कण्ठे कण्व ६५९ कृषि कृमानवस्तवेवं वृ परा ५.१३२ कृष्णाय नम इत्येष वृ हा ६.२८९ कृषिगोपालनिरतः वृ.गौ.२.२७ कृष्णावभ्रयतकपिला ब्र.या.१०.८० कृषि-गौरक्ष-वाणिज्यैः वृ परा १२.१५४ कृष्णाष्टम्यां चतुर्दश्यां वृ हा ५.४११ कृषितो विंशतिं दैव वृ परा ५.१९० कृष्णां प्रौडां (ढां) वृषारूढ़ा भार १२.१३ कृषि ति पाशुपाल्यं वृ हा ४.१७५ कृष्णाष्टम्यां महदिवं औ ९.१०७ कृषि शिल्पं भृतिर्विद्या या ३.४२ कृष्णेति मंगलं नाम वृ हा ३.२८७ कृषिस्तु सर्ववर्णानां वृ हा ४.१७२ कृष्णैश्च तुलसीपत्रैः वृ हा ५.३७४ कृषि साध्विति मन्यन्ते मनु १०.८४ कृष्येकवृत्तिजीवी यो वृ परा ७.२३ कृष्टजानामोषाधीनां मर्नु ११.१४५ कृसरं मुद्गसूपं च व २.६.२४८ कृष्णः केतु कुशानूत्थः वृ परा ११.४० कृसरापूसंयावपायसं व्यास ३.५३ कृष्णकेशोऽग्नीनादधीतेति बौधा १.२.५ केचिच्छरमयी पत्नी वाधू १४९ कृष्णजीरक-वंशाग्रा वृ परा ७.२२४ केचितमेव पिण्डं तु आंपू ९८२ कृष्णपक्षे दशम्यादौ मनु ३.२७६ केचितु चक्रशंखौ द्वौ वृ हा २.२३ कृष्णापक्षे यदा सोमो पराशर ५.८ केचित्तु मुनयः प्राहुः भार ६.११७ कृष्णपक्षे विशेषेण विहीतानि कपिल १५६ केचित्पल्याः पितृव्य आंपू १०३७ कृष्णरम्माफलैर्जुष्टं व हा ५.४५६ केचित् सापिण्ड्य व परा ७.७७ कृष्णरुरुबस्ताजिनान्य बौधा १.२.१४ केचित् सापिण्ड्य मिच्छंति वृ परा ७.८० कृष्णवर्णा या रामा व १ १८.१६ केचिदिच्छन्ति निष्कान्तं बृ.या. ४.२२ कृष्णावस्त्रसमाच्छन्नं शाता ६.१९ केचिदेतद्विशयथ वृ परा ८.१९६ कृष्णसारस्तु चरति मनु २.२३ केचिदेवत्यार्याः प्राक भार २.४२ कृष्णसारो मृगो यत्र ल हा १.१६ केचिद् देवात् स्वभावाच्च या १.३५० कृष्णसम्भूषणर्युक्ताः वृ परा २.२३ केचिद्देवालयद्वारं भार २.११ कृष्णाजिक मृतशय्या अ० केचिद्धि दैवस्य तु वृ परा १२.६९ कृष्णाजिनातिलग्राही आप ९.५ केषिद्धताशं वदनं वृ परा ४.१० कृष्णाजिनमथास्तीर्य व २.६.३२७ केचिद् यश विदो आश्व २३.८ कृष्णाजिनप्रदानं च व परा १०.८ केचिद् रात्री कु पूर्वे आ पू ७८५ कृष्णाजिनच यो दद्यात् अत्रिस १४ केषिद् वदन्ति चैतानि वृ परा १०.२११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy