SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८० एवं चतुर्विंशतिस्तु मूर्ती एवं चतुष्पदानाञ्च एवं चापि दिवा कृत्वा एवं चेहात्विजामन्यद् एवं छेदने भेदन एवं जनानां पुरतो लज्जयेतं एवं जातीयका ये स्युस्ते एवं ज्ञात्वा तु मन्त्राणां एवं ज्ञात्वा तु यो विप्रो एवं ज्ञात्वा तु यो विप्रो एवं ज्ञात्वानुवर्त्याऽधः एवं ज्ञात्वा मनोरर्थं एवं ज्ञात्वां प्रभाते तु एवं ज्ञात्वा विधानेन एवं तु तनये दत्ते भिन्न एवं तु त्रिविधं कृत्वा एवं तृतीयपर्य्याये एवं तृतीय संस्कारं कृत्वा एवं तैलसर्पिषी उच्छिष्ट एवं तैः समनुज्ञातः एवं त्रयाणामेकस्य एवं त्रि पूर्ववच्चैव एवं त्रिरात्रं कुर्वीत एवं त्रिर्मृत्तिकानाने एवं त्रिवासरं कर्याद् एवं त्रिविमुद्दिष्टं एवं त्रिषष्टिभेदैस्तु एवं त्रिषु च संध्यासु एवं दत्तस्य पुत्रस्य काले एवं दत्ता सहस्राक्ष एवं दत्वा तु राजेन्द्र एवं दत्वा महीं राजन् एवं दशविधं प्रोक्तं दानं एवं दशविधं स्नान एवं दशाहं निर्वर्त्य Jain Education International वृ हा ७.१२७ पराशर ६.१४ आश्व १.१३७ कण्व ३०१ बौधा १.७.६ लोहि ६२१ आंपू १०६८ बृ.या. ७.१८३ बृह ९.१५० ब्र. या. २.१८२ भार १५.७६ वृ हा ३. १७४ विश्वा १.४ व २.३.११२ कण्व ७०० बृ.या. ८.५० व २३.३३ वृ हा २.१०६ बौधा १.६.५० आंउ ३.५ कपिल ७८९ आश्व १०.२० वृ हा ५.४४४ वाधू ८० वृ हा ७.२९५ बृ.या. ८.४७ बृ. या.२.१०६ भार १२.१७ कपिल ४१८ वृहस्पति १५ वृ.गौ. ९.७० वृ. गौ. ६.१३४ कपिल ९१४ भार ११.८९ व २.६.३५२ एवं दिग्विषयाः प्रोक्ता एवं दृढव्रतो नित्यं एवं देवीं नृसिंहस्य एवं देवीं स्मरेन्नित्यं एवं देहादिभिर्युक्तः एवं द्रव्याणि निक्षिप्य एवं द्रव्यार्जनं शक्त्या एवं द्वादशकृत्वस्तु एवं द्वादशवर्षाणि एवं द्वादश विप्राणां एवं द्विजातिमापन्नो एवं द्विजोत्तमः सम्यङ्ग एवं द्वितीयो विज्ञेयः एवं धमः कृतः सद्यो एवं धर्म प्रसक्तेन पृषृः एवं धर्मविदां श्रेष्ठ एवं धर्मात्परः नास्ति एवं धर्मो गृहस्थस्य एवं धर्म्याणि कार्याणि एवं ध्यात्वा जगन्नाथं एवं ध्यात्वा जपेन् एवं ध्यात्वा हरिं For Private & Personal Use Only स्मृति सन्दर्भ भार २.१९ मनु ११.८२ वृ हा ३.३५९ व २.६.८४ औ ३.१ वृ हा ८.२० व_२.६.१२८ भार ३.१४ बृ. गौ. १८.३१ वृ परा १९.२८३ व्यास १.२२ भार १३.३० लोहि ३२.८ वृ.गौ. १.३६ बृ.गौ. ३.९ वृ.गौ. १०.८३ वृ.गौ. २.३२ ल हा ४.७५ एवं ध्यात्वा हरिं एवं ध्यात्वा हरि नित्यं एवं नवविधा प्रोक्ता एवं नारायणबलिं कृत्वा एवं नारी कुमारीणां शिरसो एवं नित्योतत्सवं कुर्याद एवं निर्वपणं कृत्वा एवं न्यासविधिं कृत्या एवं न्यासविधिं कृत्वा एवं न्यासविधिं कृत्वा एवं न्यास विधिं कृत्वा एवं न्यासविधिं कृत्वा एवं पंचत्रिंशवर्षपर्यन्तं मनु ९.२५१ वृ हा ३.२६९ वृ हा ३.३८३ वृ हा ३.१३३ वृ हा ३.३१७ वृ हा ३.३३६ वृ हा ८.१५० व_२.६.३९६ पराशर ९.५६ वृ हा ६.६२ मनु ३.२६० वृ हा ५.२०० व २.६.७२ वृ परा ४.१२९ वृ हा ३.१९ हा ३.१२५. आंपू १५१ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy