SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २६१ श्लोकानुक्रमपी उत्सृष्टो गृह्यते यस्तु या २.१३५ उदक्यां सूतिका नारी उदकक्रियांअशौचं व १ ४.९ उदक्यां सूतिकां वाऽपि उदक परीक्षा वर्णनम् विष्णु १२ उदक्यां सूतिका वाऽपि उदकस्या प्रदानात्तु शंख ९.१५ उदक्यां सूतिका विप्र उदकं गन्ध धूपांश्च वृ परा ७.१८९ उदगग्नेः शरावेषु उदकं निनयेच्छेषं मनु ३.२१८ उदगयनं पूर्वपक्षे दकं पिण्डदानं च लघुशंख ३६ उदगह्रि तथारात्रौ एवं उदकांजलिनिक्षेपा लता ४.१४ उदगादित्ययं मन्त्र उदकुम्भ कुशान पुष्पं औ ३.८ उदगाभिमुखे चेत्तु तज्जलं उकुम्भं पुरस्तास्तु व २.४.४७ उदग्गतायाः संलग्नाः उदकुम्भं सुमनसो मनु २.१८२ उदग्धलेदधिस्थाप्य उदकुम्भाश्च दत्त्वाऽथ व २.६.३६१ उदङ्मुखः प्रसन्नः इदकुम्भैः पवित्रान्तः शाण्डि ४.४८ उदङ्मुखश्चाहनि उदके चोदकस्थस्तु आप ९.१८ उदङ्मुखस्तु देवानां इदके चोदकस्थस्तु बृ.या. ७.४७ उदङ्मुखो यथेच्छं उदकेनापि वा कुर्याद् कपिल १७७ उदपात्रं शिरः स्थाप्य उदकेनाभिमन्त्रयाथाग्न्याधानं ब्र.या.८.२४४ उदपानोदके ग्रामे उदके मध्यरात्रे च मनु ४.१०९ उदयादित्य संकाशे उदक्य ब्राह्मणी स्पृष्टा वृ परा ८.२६१ उदयानन्तरं सूर्यो उदक्या दृष्टिपातेन बृ.य. ३.५१ उदयास्तमने मध्ये उदक्या ब्राह्मणी गत्वा वृ परा ८.२३७ उदयास्तमयं यावन्न उदक्या ब्राह्मणी शूद्रां आप ७.१९ उदये मध्यरात्रौ च उदक्या ब्राह्मणी स्पृष्टा वृ परा ८.१७६ उदरस्थि शूद्रान्नो उदक्या ब्राह्मणी स्पृष्टा वृ परा ८.२२६ उदरे गार्हपत्योऽग्नि उदक्या ब्राह्मणी स्पृष्टा वृ परा ८.२३१ उदरे गार्हपत्योऽग्नि उदक्यायाः पति तावत् धाधू २०९ उदात्त अनुदात्त च उदक्यावीक्षितं भुक्त्वा शाता ३.५ उदानं च समानं च उदक्याशौचिभिः या ३.३० उदानाय ततः कर्यात उदक्या सूतिका म्लेच्छ वृ परा ८.२६२ उदिते तस्य विप्रस्य उदक्यास्त्वासते व १.५.१६ उदिते तु यदा सूर्ये उदक्या स्पर्शने चैव बृ.य. ३.५४ उदितेऽनुदिते चैव उदक्या सार्शने स्नान वृ परा ३१५ उदितोऽयं विस्तारशो उदक्यास्पृष्ट संघुष्टं वृ परा ६.३१४ उदित्यमिति मन्त्रेण उदक्यास्पृष्टसंघुष्टं या १.१६७ उदीयमाना भर्तारं उदक्यां यदि गच्छेतु आप ९.३८ उदीरतामांगिरस व्या ३६१ लघु यम ११ अत्रिस २७२ आप ७.१७ आश्व ९.४ व २.३.१७६ कण्व १२३ बह १०.६ कण्व ८३ कात्या ६.१० भार ७.६९ भार ७.५७ व १.१२.११ आंपू ७८४ कण्व ९५ ब्र.या.८.३२७ बौधा २.३.५९ वृ हा ७.२२६ कण्व ३२० ब्र.या. ८.१३० दक्ष २.२ औ ३.६६ वृ परा ६.३०८ वृ परा ५.४० बृह ९.१२४ वृ परा २.१५२ वृ.गौ. ६.२२ औ ३.९१ वृ.गौ. ८.१०५ ___दा १४५ मनु २.१५ मनु ९.२५० विश्वा ७.९ मनु ९.९१ वृ परा २.१८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy