SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृति ५६ ६१ ६३ ६५ ६६ ७१ ७५ परिषदि श्रोत्रियस्यैवाधिकारवर्णनम् सर्वपापोत्तारणे ब्राह्मणानामेववचनप्रामाण्यवर्णनम् शूद्रान्नप्रतिग्रहीतृप्रायश्चित्तवर्णनम् स्वर्णकाररथकारादिपौरोहित्यनिषेधवर्णनम् प्रेतान्नभोक्तुनिन्दावर्णनम् वैश्वदेवसमये समागतानामनिराकरणवर्णनम् वेदत्यागनिन्दावर्णनम् सर्वधर्मशास्त्रप्रणार्थनकतणामेकवाक्यतालक्ष्यवर्णनम् वेदानांबहुमार्गत्ववर्णनम् नानासूत्र ग्रन्थस्मृतीनामवतरणम् भारद्वाजसूत्रनानावेदशाखानांवर्णनम् नानासूत्राणां शाखाभेदवर्णनम् आहिताग्निविषयवर्णनम् नानासंस्काराणां वर्णनम् उपनयनकालकृतानां पृथक्षरकर्माभाववर्णनम् बालानांसद्व्यवहारवर्णनम् बालताड़ननिषेधवर्णनम् गायत्रीस्वरूपवर्णनम् मध्याह्नकालकर्मवर्णनम् ब्राह्मणमहत्त्ववर्णनम् प्रायश्चित्तवर्णनम् दानप्रशंसावर्णन दानस्यापात्राणि सेष्टपूर्तवर्णने दानक्रियाद्यधिकारवर्णनम् दानफलवर्णनम् दानेदेयद्रव्यवर्णनम् स्वर्गसुखाधिकारिणां जनानां लक्षणवर्णनम् गयाश्राद्धवर्णनम् प्रायश्चित्तप्रतिनिधिवर्णनम् महादानानां वर्णनम् शिखरदानवर्णनम् ७९ १०७ .१११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy