________________
४०
5
10
15
20
महोपाध्यायमेघविजयगणिकृतं
मुनिनृपतिना स्कन्धावारस्थितिः शरदोर्द्वयं व्यरचि निचिताssचाराणां च क्षितौ स्थितिरक्षता । दिशि दिशि समादिश्य प्रौढक्षमाधननायकान् समुपनयता मोहारातेर्बले शिथिलक्रियाम् ॥ १६ ॥ स्वयमपि गुरुवक्पारुष्यं निरस्य शनैः शनैः
नयपरिचयात् कोशं मित्रं समेधयिताऽर्थतः । कचन समयं पश्यन् सन्धि प्रशस्ततया परेध्वनुगुणधिया क्रोधाद्येषु स्फुटं प्रवितेनिवान् ॥ १७ ॥ कमपि विषये मुख्यं कुर्वन्नयं पचारतां
कचन वचनाद् गृह्णन् गौणप्रवृत्तिकृताऽऽदरः । कचिदपि महोपायैश्चार्थं सुसूत्रतया श्रयन्
प्रवचनमहासाम्राज्यस्य श्रिया विललास सः ॥ १८ ॥ समुदयबलोपेते जाग्रद्गुणे गणिनि प्रभु
धित विधितस्तूर्णं धीरश्रियां पदमादरात् । निर्गमनविधेः सद्यः कुर्वन् दैमं प्रतिरोधके शिवमनुपदं तस्माल्लोके प्रियं समभूद् भुवि ॥ १९ ॥ सुकर करण प्रत्याहार क्रियाकुशलः प्रभुः
सकलविषयान् बुद्धेर्योोगा जिगीषुरिवाऽऽत्मना । सहृदयजने जाग्रत्तेजस्तपोधनमुन्नय
नयहरणात् तस्मिन् देशे समञ्जसमादधे ॥ २० ॥ जिनपतिमथो नन्तुं शङ्केश्वरस्थितमुन्नमत्
फँणमणिगणाधीशाऽऽराध्यं ससङ्घतयाऽघः । अनुचलदनोत्री सम्यग् मरुद्रथसङ्कुले
sध्वनि धनिवरैः पूज्यः पूज्यश्चचाल तपोगणे ॥ २१ ॥
Jain Education International
[१६] १ 'स्कन्धावारस्थितिः' कटकनिवेशः पक्षे स्कन्धा | दीनां चाराणां गूढपुरुषाणाम् । ३ 'स्थितिरक्षता' स्थितियंवारे राजधान्यां स्थितिरवस्थानम् । २ " आचाराणाम्' ज्ञाना
वस्था - अक्षता पूर्णा व्यरचि ।
[16] 1 'शरद' वर्षस्य । 2 'मोहारातेः' मोहः कामदेव एवारातिः शत्रुस्तस्य ।
[18] 3 'उपचारताम्' गौणम् । 4 'प्रवचनमहासाम्राज्यस्य' प्रवचनमागमस्तत्स्वरूपं महासाम्राज्यं तस्य ।
[19] 5 'समुदयबलोपेते' समुदयो युद्धं तस्य बलं सैन्यं तेनोपेतं युक्तं तस्मिन् । 6 ‘न्यधित' स्थापितः; निपूर्वकं 'डुधांग धारणे च' इति धातोरयतन्यां “इश्च०" ४-३-३१ इतीत्वे, कित्त्वे "धुट्ह ख०” ४-३-७०, इति सिच् लुपि 'न्यधित' इति रूपं सिद्धम् । 7 'निगमन विधेः' मार्गविधेः । 8 'दमम्' दण्डम् | * P फणफणि।
For Private
[ पचमः सर्गः
9 'प्रतिरोधके' चोरे ।
[20] 10 "करणप्रत्याहार" करणानीन्द्रियाणि तेषां प्रत्याहारः विषयेभ्यः समाहृतिः 'प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः' इति हैमः [ अभि• चिं० कां० १० ८३] । 11 'सहृदयजने ' प्रियजने । 12 'अनयहरणात् ' अनीतिहरणात् । 13 'समञ्जसम् ' सम्यक्प्रकारेण ऋजुम् ।
[21] 14 'अनघः' पवित्रः । 15 'मन्त्री' कम्बलिबाह्यकम् । 16 'मरुद्रथसङ्कुले' देवरथैर्व्याप्तेि ।
Personal Use Only
www.jainelibrary.org