________________
महोपाध्यायमेघविजयगणिकृतं
[चतुर्थः सर्गः व्यधित विजयमुच्चैः प्राग दिशो हीरसूरिस्तदनु विजयसेनश्चाप्युदीच्या विशिष्य । गणपतिरयमेवं दक्षिणामण्डलस्य कुनयविषयमोहं दाग निराकृत्य लोके ॥ ७४ ॥
श्रीजैनेश्वरशासनं क्षितितले प्रोद्भाव्य भव्यात्मना
मुद्धाराय भवाम्बुधेः प्रबुबुधे यो योगवृत्त्या खयम् । गच्छेन्दुर्विजयादिदेव भगवान् देवः प्रकृत्या सतां
देयान्मोदमहोदयं सविजयं विश्वावभासाश्रयम् ॥ ७५ ॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते
कथानायकगुरोदिग्विजयवर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥
174] 1 'उदीच्याः' उत्तरदिशः। 2 'गणपतिः' गच्छपतिः। मोक्षम् । 'महोदयः सर्वदुःखक्षयः' इति हैमः [अभि. चिं.
[75] 3 'प्रोद्भाव्य' प्रकाश्य । 4 'गच्छेन्दुः' गच्छे कां० १ श्लो. ७४]। 6 'विश्वावभासश्रियम्' जगत्प्रकाशइन्दुश्चन्द्र इव । 5 'मोदमहोदयम्' आनन्दखरूपं महोदयं लक्ष्मीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org