________________
5
२८
10
15
महोपाध्यायमेघविजयगणिकृतं
चतुर्थः सर्गः ।
अथ जिनपतिपट्टे श्रीसुधर्मा गणीन्द्रो दिनपतिरिव रेजे राजराजाधिगम्यः । गणधर गणनायां पञ्चमोऽप्याद्य एव विनयनयतपोभिर्योऽतिशेते स्म सर्वैः ॥ १ ॥ तदनु दनुज पूज्यः प्राज्यतेजा हि जेम्बर्गणपतिरुदियायान्निद्रजाम्बूनदश्रीः । प्रभव इति गुरुस्तत्पपद्मांशुमाली गणधरमणिरस्मादेव शय्यं भवाऽऽख्यः ॥ २ ॥ तदनु गणहिमांशुः श्रीयशोभद्रसूरिर्विजितविबुधसूरिस्तस्य पट्टेद्वयीयम् । प्रगुणगुणविभूतिश्चारुसम्भूतिशब्दाद् विजय इति मुनीन्दुर्भद्रबाहुर्द्वितीयः ॥ ३ ॥ श्रुतसुरतरुमूलं स्थूलभद्रोऽनुकूलं समजनि यशसाऽऽशासुन्दरीणां दुकूलम् । तदनु च गिरिंनामाऽऽर्यो महादिः सुहस्ती द्वयमपि गणराजौ पट्टभाजौ तदीयौ ॥ ४ ॥ परमपि युगलं स्यात् सुस्थितः सुप्रबुद्धः श्रमणगणभृदिन्द्राद् दिन्नसू रिस्ततोऽभूत् । गणगुरुरुरुकीर्तिर्दिन्नंनामाऽथ सिंहद् गिरिगणविभुरस्माद् वज्रसूरिः सूरेज्यः ॥ ५ ॥ प्रसृमरमुनिसेनः सूरिराड् वज्रसेनैः शमिपतिरथ चन्द्रश्चारुसामन्तभद्रः । नव इव सुरसूरिर्वृद्धदेवाऽऽख्यसूरिर्गणपतिरतिशायिप्रोदितयोर्तेनाऽऽह्नः ॥ ६ ॥ प्रणतन्नृपतिदेवः सूरिराण्मानंदेवः क्षितिधर इव तुङ्गः स्वैर्गुणैर्मान तुङ्गः । सुरगिरिरिव धीरः श्रीधरो वीरैसूरिः प्रभुरपि जैयदेवश्चारुताकामदेवः ॥ ७ ॥ स्वामिपट्टेऽष्टमी श्री आर्यमहागिरि - श्री आर्य सुहस्तीसूरिरिति द्वौ
बभूवतुः ।
[5] (९) 'सुस्थितः सुप्रबुद्धः ' 'श्री आर्यमहागिरि - श्रीआर्यसुहस्तिसूरिपट्टे नवमौ श्रीसुस्थित- सुप्रतिवद्धसू । (१०) इन्द्राद दिन्नसूरिः ' 'सुस्थित- सुप्रतिबद्धपट्टे दशमः श्री इन्द्र दिनसूरिर्बभूव । (११) 'दिन्ननामा' इन्द्र दिन्न सूरिपट्टे श्रीदिन्नसूरिपट्टे द्वादशः सिंहगिरिर्बभूव । 'गिरिगणविभुः' सिंएकादश: श्रीदिन्नसूरिः बभूव । (१२) 'सिंहाद गिरिगणविभुः ' हाद् गिरिरिति सिंहगिरिरेव गणेषु विभुः प्रभुरिव । (१३) 'वज्रसूरिः' श्रीसिंहगिरिपट्टे त्रयोदशः श्रीवज्रस्वामी बभूव ।
[1] 1 'जिनपतिपट्टे' श्रीवर्द्धमानखामिपट्टे ।
(१) 'श्रीसुधर्मा' श्रीसुधर्मखामी । 2 ' दिनपतिः ' सूर्यः । 3 पञ्चमोऽप्याद्य एव एकादशानामपि गणधरपदस्थापनाऽवसरे श्रीवीरेण श्रीसुधर्मखामिनं पुरस्कृत्य गणोऽनुज्ञातः दुष्प्रसहं यावत् श्रीसुधर्मखाम्यपत्यानामेव प्रवर्त्तनात् ।
|
[2] 4 'दनुजपूज्यः' असूरैः पूज्यः वन्द्यः 'असुरा दितिदनुजाः' इति हैमः [अभि० चिं० कां० २ ० १५२] (२) 'जम्बू : ' श्रीसुधर्मखामिपट्टे द्वितीयः श्रीजम्बूस्वामी । 5 ‘उद्दिजाम्बूनदश्रीः' उक्षिद्रा विकसिता जम्बूनदस्य सुवर्णस्य श्रीः शोभा यस्य सः । (३) 'प्रभवः' श्रीजम्बूस्वामिपट्टे तृतीयः श्रीप्रभवखामी । (४) 'शय्यंभवाऽऽख्यः' श्रीप्रभवखामिपट्टे चतुर्थः श्रीशय्यं भवस्वामिनामा ।
[3] (५) 'श्रीयशोभद्रसूरिः श्रीशय्यंभव खामिपट्टे पञ्चमः श्री यशोभद्रसूरिः । 5 'विजितविबुधसूरिः ' विजितः विबुधानां सुराणां सूरिराचार्यो बृहस्पतिरित्यर्थः । (६) 'सम्भूतिशब्दाद् | विजयः’-‘भद्रबाहुः' इति द्वौ श्रीयशोभद्रसूरिपट्टे षष्टौ श्रीसं भूति विजय - श्रीभद्रबाहु खामिनावभूताम् ।
[4] 6 'श्रुतसुरतरुमूलम्' श्रुतानि चतुर्दशपूर्वाण्येव सुरतरवो देववृक्षास्तेषां मूलम् । (७) 'स्थूलभद्रः' श्रीसम्भूतिविजयश्रीभद्रबाहु खामिनोः पट्टे सप्तमः श्री स्थूलभद्रखामी (८) 'गिरिनामाssय महाऽऽदिः सुहस्ती' श्रीस्थूलिभद्र
Jain Education International
[ चतुर्थः सर्गः
[ 6 ] (१४) 'वज्रसेनः' श्रीवज्रसूरिपट्टे चतुर्दशः श्रीवज्रसेनसूरिः । (१५) 'चन्द्रः' वज्रसेन सूरि पट्टे पञ्चदशः श्रीचन्द्रसूरिर्बभूव । (१६) 'सामन्तभद्रः' 'श्रीचन्द्रसूरि पट्टे षोडशः श्री सामन्तभद्रसूरिर्वभूव । (१७) 'वृद्धदेवाऽऽख्यसूरिः ' 'श्रीसामन्तभद्रसूरि पट्टे सप्तदशः श्रीवृद्धदेवसूरिनामा बभूव (१८) 'प्रोदितद्योतनाऽऽह्नः ' 'श्रीवृद्धदेवसूरिपट्टेऽष्टादशः प्रद्योतनसूरिनामा सञ्जातः ।
[7] (१९) 'मानदेवः' श्रीप्रद्योतनसूरिपट्टे एकोनविंशतितमः श्रीमान देवसूरिः । (२०) 'मानतुङ्गः' श्रीमान देवसूरिपट्टे विंशतितमः श्रीमानतुङ्गसूरिजोतः । (२१) 'वीरसूरिः ' श्री।मानतुङ्गसूरिपट्टे एकविंशतितमः श्रीवीरसूरिर्बभूव । (२२) 'जयदेवः' श्रीवीरसूरिपट्टे द्वाविंशतितमः श्रीजयदेवसूरिर्वभूव ।
For Private Personal Use Only
www.jainelibrary.org