________________
महोपाध्यायमेघविजयगणिकृतं
[द्वितीयः सर्गः द्वितीयः सर्गः। अथास्त्यमुष्मिन् दिशि दक्षिणस्यां हिमाद्रितः श्रीभरताऽऽख्यवर्षम् । तचारुतां द्रष्टुमिवोडुनेर्विभाति रात्रौ त्रिदिवं सतर्षम् ॥१॥ सुवर्णमौलिहिमवान् नगेन्द्रो यस्योत्तमाणे नृपचिह्नमाभात् । रूप्यादिरस्याऽऽभरणं बभूव ग्रैवेयकं रत्नमयूखपूर्णम् ॥ २॥ मुक्ताकलापश्रियमस्य धत्ते वःसिन्धुसिन्धुद्वितयस्य धारा। पयोधिरूपं दधतो दुकूलं वेलाऽनुकूलं नृपतेरिवान ॥३॥ वैताळ्यशृङ्गस्थितचैत्यमूर्द्धध्वजैविजेत्रै रजतप्रभाणाम् । वर्गस्य शोभाजयजन्यमन्तस्तापं यपाकघुमिवोद्यतो यः॥४॥ काश्मीरजाचिनिचयैरजस्रं धृताङ्गरागोऽद्भुतकौशैलाऽऽढ्यः । वहन सजीवां धेनुराकृतिं स राजेव रेजे भरतप्रदेशः॥५॥ स्वर्गेऽन्धकारस्य विकारसत्ता खर्भाणुकाादनुमीयते "ज्ञैः। उच्चैः क्षिपन्त्यंशुभरं मणीनां यः सौहृदात् तामिव धिक् चिकीर्षुः ॥६॥ सुरानुभावान्मैदवार्तयैव स्वर्गोऽतिशेतां भरतप्रदेशात् । न तत्त्वतो यत्र चतुर्दशापि रत्नानि सिन्धोर्मथनाद् धृतानि ॥७॥ रोजा कलङ्की मघवाऽपि गोत्रच्छेदी तथाऽभूषिदारजारः। प्रजापतिः स्वां चकमेऽङ्गजातां स्वर्गेऽमुना किं समतानयेन ॥८॥
10
[५] १ 'काश्मीर०' काश्मीरो देशः पक्षे काश्मीरजं | लाऽयोध्या ।। कुङ्कमम् । २"अङ्गरागः' अङ्गरागो विलेपनं पक्षे अङ्गो [.] ४ 'सुरा' सुराः देवाः मदिरा च । देशस्तस्य रागः । ३ 'कौशल' कौशलं पाण्डित्यं पक्षे कौश
[1] 1 'उडुनेत्रैः' उडूनि तारका एवं नेत्राणि चक्षंषीति ।। 17 'सजीवाम्' जीवा ज्या तया युक्ताम् । “इच्छावगाहोनावगाहा[2] 2 'सुवर्णमौलि:' सुवर्ण मौलौ शिखरे यस्य सः ।। भ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य यन्मूलं सा मण्डलक्षेत्रस्य जीवा 3'उत्तमाझे मस्तके। 4 'नृपचिहम्' मुकुटम् । 5 'ग्रैवेयकम् भवति"। 18 'धनुः' इपुः । "ज्याविष्कम्भयविगविशेषमूल विष्का ग्रीवाप्रदेशनिविष्ठं कण्ठभूषेत्यर्थः । 'ग्रेवेयकं कण्ठभूषा' इति हैमः म्भाच्छोध्यं शेषामिषुः भवति"। [अभि. चिं. कां. ३ श्लो. ३२१]। 6 'रत्नमयूखपूर्णम्' [6] 19 'ज्ञैः' पण्डितैः । 20 'अंशुभरम्' किरणसमूहम् । रत्नानां मयूखैः किरणैः पूर्णम् ॥
21 'ताम्' अन्धकारस्य विकारसत्ताम् । 22 'चिकीर्षुः' कर्तुमिच्छुः [3] + "प्रावारलीलामनुशीलतीव” इति वा पाठः मूलपतौ
'कृ'धातोः सनन्तवाद् कृतो डुप्रत्ययः । निर्दिष्टम् । 7 'मुक्ताकलापधियम्' मुक्तानां कलापः समूहस्तस्य श्रीः शोभा ताम। 8'खःसिन्धा' स्वर्गको कलम [7] 23 'सुरानुभावात्' देवानां सुराया वा प्रभावात । क्षीमम् “ोमं दुकूलं दुगूलं स्याद्" इति हैमः[ अभि.चिं. कां24 'मदवाया' गर्वप्रवृत्त्या । ३ श्लो. ३३३]। 10 'वेलानुकूलम्' समयानुकूलं समुद्राम्भसः 18125 'राजा' चन्द्रः। 26 'मघवा' इन्द्रः। 27 'गोत्रवृद्धरनुकूलं वा।
च्छेदी' गोत्रं पर्वतं छिनत्ति भिनत्तीति। 28 'ऋषिदारजारः' _ [4] 11 'वैताव्यशृङ्ग' वैताढ्यो नाम पर्वतस्तस्य शृङ्गं विश्वामित्रो मेनकायां जारतया कामुकलेन प्रवृत्त इति प्रसिद्धेः । शिखरम् । 12 "विजेन' विजयनशीलेः। 13 'रजतप्रभाणाम् 29 'प्रजापतिः' ब्रह्मा। 30 'चकमे' 'कमूङ कान्ती'-कान्तिरभिलासुवर्णप्रभाणाम्। 14 'व्यपाकर्तुम्' दूरीकर्तुम् ।
षस्तस्य परोक्षकालस्य रूपम्। 31 'अङ्गजाताम्' पुत्री लक्ष्मीम् । [5] 15 'निचयैः' समूहैः। 16 'अजस्रम्' नित्यम् । 32 'समतानथेन' साम्यनीत्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org