________________
5
10
15
महोपाध्याय मेघ विजयगणिकृतं
स्वस्ति' श्रीपतिना त्रिखण्डभरते साम्राज्यरूपं रयालेभे वैरिबलं विजित्य सकलं यस्याङ्गसाहायकात् । सर्वाङ्गीणशिवाय सोऽस्तु भगवान् नेमिः शिवानन्दनो भाखाँश्चारुदारुशैलशिखरे नित्योदय श्रीमयः ॥ २२ ॥ स्वस्तिश्री सुखसंततिः शुभमतिर्विद्याऽनवद्या स्थितिः
नित्यं सज्जनसंगतिः शिवगतिः साम्राज्यलक्ष्मीः स्थिरा । यस्य श्रीपरमेश्वरस्य चरणाम्भोजन्मसंसेविनां
स श्रीपार्श्वजिनोऽष्टसिद्धिविधये ध्येयस्त्रिसन्ध्यं बुधैः ॥ २३ ॥ स्वस्तिश्रीरनुगामिनी बहुरसा स्यात् कामिनीवाऽऽहता
विघ्नानां विलयस्तथा रिपुजयः क्षुद्रादिभीतिक्षयः । यस्य श्रीत्रिजगत्पतेः स्मृतिकृतां पञ्चास्यलक्ष्मा प्रभुः
श्री वीरोऽतिगभीरधीरचरितैः पायादपायात् स नः ॥ २४ ॥
येषां विशेषाङ्गभृतां प्रवृत्तेरैनेकपानामिव गर्जितानाम् । धैर्यं धियां स्यान्निजपाक्षिकाणां ते गौतमाद्या गणिनो जयन्तु ॥ २५ ॥ दङ्गशोभा त्रिपदीनिबन्धाद्वैस्तेन येषां संकलार्थसिद्धिः ।
जीत्येव भद्रा गणनायकास्ते महेन्द्रभूतिप्रमुखाः सुखाय ॥ २६ ॥
[२५] १ 'विशेषाङ्गभृताम्' विशेषेण महाकायानां पक्षे | ४ 'धैर्यम्' साहसं पाण्डित्यश्च ।
आचाराद्यङ्गधारिणाम् । 'प्रवृत्तेः' प्रवृत्तिः वार्त्ता तस्याः [२६] ५ 'त्रिपदी' गात्रबन्धः उत्पादादि [ उत्पादव्ययधौ[‘वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तः' इति है० कां० २ श्लो० १७४ ] | व्यादि ] पदत्रयी वा । ६ 'हस्तेन' शुण्डादण्डेन पाणिना वा । पक्षे दानवारितस्य । २ 'अनेकपानाम्' अनेकान् पान्ति इत्य ने कपास्तेषाम् । पक्षे [ गजानाम् ] ३ 'गर्जितानाम् ' मत्ता ७ ‘महेन्द्रभूतिप्रमुखाः' इन्द्रभूत्याद्याः [ गणधराः ] शक्रऋद्धौ नाम् [ 'मत्ते प्रभिन्न- गर्जितौ' इति है० कां० ४ श्लो० २८६ ] | प्रकृष्टाः ।
[22] 1 'श्रीपतिना' कृष्णेन । [ अस्मिन् श्लोके इतिवृत्तं वर्त्तते तद्यथा - कृष्णजरासन्धयोर्युद्धप्रसङ्गे यादवसैन्यं जरासन्धेन जराग्रस्तं कृतं तेन नेमिनाथ संदर्शितमूर्त्याः स्नात्रजवारि आनेतुं कृष्णं प्राहिणोत् । कृष्णस्य प्रत्यागमनं यावत् नेमिनाथः खस्य भुजबलेन शत्रुसैन्यमरुणत् । वारि आनीय कृष्णेन सैन्यं जराविमुक्तं कृतं पश्चात् शत्रुसैन्यं विजित्य जयलक्ष्मीं लेभे इति । 2 ' सुदारु' 'सुदारुः पारियात्रकः' इति [ है० कां० ४ श्र० ९७] अत्र कवे रैवतक इष्टः परं सुदारुशैलः पारियात्रकस्य वाचकः, न रैवतकस्य । कविना कुत्रचिद् सुदारुशब्दः रैवतकवाची दृष्टः स्यात् तेनात्र प्रयोजितो ज्ञायते ।
Jain Education International
[23] 3 'अष्ट सिद्धिविधये' अणिमाद्यष्ट सिद्धिविधानार्थम् । अष्टसिद्धयस्तावद्
[ प्रथमः सर्गः
"लेघिमावंशिते शिवं प्राकाम्यं महिमाऽणिमा । यंत्रकामावसायित्वं प्रीतिरैश्वर्यमष्टधा ॥
[ इति है ० कां० २ ० ११६ ] [25] 4 'पञ्चास्यलक्ष्मा' सिंहलाञ्छनः । 5 'अपायात्' विघ्नात् पापाद् वा ।
[25] 6 'गौतमायाः' गौतमगणधरादयः ।
[26] 7 'यदङ्गशोभा' यस्य शरीरकान्तिः पक्षे यस्य प्रभो - राचाराद्यङ्गानां कान्तिः । 8 ' त्रिपदी द्वयोरग्रजङ्घयोः पश्चिमजङ्घायां गजस्य बन्धनम् 'त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च' इति [ है ० कां० ४ ० २९६ ] 9 'सकलार्थसिद्धिः ' समग्रवस्तूनां सिद्धिः । 10 ' जायेव भद्राः ' भद्रजातिकाः हस्तिषु भद्रजातिकाः गजाः श्रेष्ठा गण्यन्ते । पक्षे खभावेन ऋजुप्रकृतिकाः ।
For Private Personal Use Only
www.jainelibrary.org