________________
१३०
15
महोपाध्यायमेघविजयगणिकृतं
[त्रयोदशः सर्गः जयतु स शिवानन्दी योगीश्वरः परभूतिमान् __ यदुकुलरविर्नेमिः सिद्धिं गतः खलु रैवते ॥ ४३ ।। पार्श्वः शाश्वतबोधनेन भगवान् भाखानिवाभ्युद्यतः
शैलेश्या शिवमाप तापरहितः शैले समेताभिधे । तीर्थ तत् प्रथितं मुनीन्द्रकथितं जातं सुजातं नृणां
पुण्यायेव महोदयाय सुदृशां योगाय भोगाय च ॥४४॥ माहात्म्यं निजगाद यस्य भगवाँस्तीर्थस्य तीर्थङ्करः
सिद्धार्थक्षितिपाङ्गजः शिवपुरीसार्थस्य वै पार्थिवः । श्रीपापापुरि सिद्धि भाक् स जयताच्छैला समेतश्चिरं
छत्रीभूत इव क्षमातलललल्लक्ष्म्याः प्रभासंभृतः ॥ ४५ ॥ स्थित्वा दिनानि कतिचित् तदुपत्यकायां कुर्वन् मरुत्तरुरिवार्थिसमर्थभक्तिम् । निर्णीय शुद्धवृषभप्रभुमार्गनीति भीतिं विमुच्य पुनराववृते स धीमान् ॥ ४६ ॥ भूभृत्प्रकम्पनरतिः कटकाधिवासैः कूटस्थितिं पथि निरस्य जने स्ववृत्त्या। धृत्वाऽथवा नरवरान् स बलं नवादाख्यानं विशिष्टनगरं स समाप दिष्ट्या ।। ४७॥ तीर्थाभिवन्दनबलाद् भरते दधानः सामान्यमन्यनिजयोर्विजयोर्जितश्रीः। सान्द्रद्रुमाद्रिनिवहाद् बहिराजगाम सूरः स सूर इव वार्दलचारवृन्दात् ॥ ४८ ॥ निर्माय निर्मलयशा बहुसङ्घभक्तेरत्यादरं गतदरः स दरीनिवासे। वीराहतोऽपि परिनिर्वृतिभूप्रदेशे पादद्वयीनमनतः प्रमदं प्रपेदे ॥४९॥ सारं सुरासुरनिखातसरः प्रतीर्य पारंगतः सरभसा बहुबाहुवीर्यः। खं तीर्णदुस्तरभवार्णवमेव मेने सेनेश्वरः स्वरसभाखरशाश्वतश्रीः॥५०॥ अन्तर्वणं गणपतिः परितः परीतं वैभाररत्नविपुलोदयहेमशैलैः। संप्राप्य राजगृहसीनि स तीर्थभक्तस्तीर्थाधिनाथमुनिसुव्रतमाननाम ॥५१॥ उल्लासिपद्मवनमण्डनकुण्डनीरैर्नित्योष्णतामनुभवन्नवनीविभागे । वीराभिवन्दनसमागतचन्द्रसूर्याख्यानां कथामवितथा सरसादमस्त ॥५२॥ श्रीशालिभद्रभवनोत्तमवप्रसौधैर्योधैस्तथा गुणशिलावनजातबोधैः । अद्यापि यत्र जिनशासनराज्यमेकच्छत्रं पवित्रमनसां प्रतिभाति चित्रम् ॥ ५३॥ व्यालोक्य राजगृहनामपुरं त्रिलोक्यां दूरस्थिता अपि जिनैः कथिताः पदार्थाः । साक्षात्कृता इव रुचिं द्रढयन्ति बाढं पुंसां भवन्ति च ततः खलु ते कृतार्थाः ॥५४॥ शाखापुरं पुरत एव महत्तदीयं गत्वा नियोगपतिरर्चितवीरमूर्तिः। नाभेयचैत्यगृहमेत्य कृतप्रणामस्तत्याज मानसमलं समलताङ्गः ॥५५॥ नत्वेन्द्रभूतिपदयोः सदयोदयश्रीयुग्मं पदे विमलकेवलबोधसिद्धेः। श्रीगौतमोत्तमगुरुप्रतिविम्बरत्नं तुष्टाव भाववशतः शतशुद्धवृत्तः ॥५६॥ राजतां गणपतिः सुरराजां वन्दनीयचरणः शुभमूर्तिः।। यत्पुरस्सरतयाऽनुगतैव शाश्वती विजयभृद्गणलक्ष्मीः ॥ ५७ ॥
20
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,