________________
5
10
15
20
25
30
35
११०
Jain Education International
महोपाध्यायमेघविजयगणिकृतं
॥ अथ गङ्गाऽष्टकं यथादीक्षायाः समयेऽभ्यषेचि विबुधाधीशैर्जिनेष्वादिमो नाभेयो भगवान् पयोभिरमलैर्दुग्धाम्बुधेरुद्धृतैः । तद्वारा मधुराऽधरातलमलञ्चक्रेऽथ शक्रेडिता सा गङ्गा जगतां मलापहृतये विभ्राजतेऽद्याप्यसौ ॥ ५० ॥ ईशानेन्द्रः शिरसि वहते तत्प्रवाहं जिनेन्दोभक्त्या ब्रह्माधिपतिरपि च खात्मपावित्र्यहेतुम् । हस्ते नीराssचमन विलसद्भाजने संनिधत्ते
देवाः सेवारसपरवशा एवमस्याः प्रशस्याः ॥ ५१ ॥ येनास्याः पयसोऽधिपानवशतो राजाऽधिराजो बलाजेता बाहुबली बभूव भरतं भूवल्लभो वा न कः ? । सर्वज्ञेन परं व्रतं निदधता श्रीशम्भुनोचैर्धृता
सौभाग्येन सुमङ्गलाप्रणयिना गङ्गा सुनन्दा ततः ॥ ५२ ॥ सिद्धास्त्वज्जलपानतः कति यतिखाभाव्य भव्याऽऽशयाः नो विद्यामनवद्यपद्यललितां प्रापुर्न बुद्ध्याः कति ? | गङ्गे ! शुभ्रतरङ्गसङ्गसुभगे ! श्रीपार्श्वविश्वेशितु
बल्ये स्नानविधानपावनवने नैर्मल्यमापादय ॥ ५३ ॥ उद्भूताधिकुशस्थलक्षितिभृतः प्राप्ता वरीतुं स्वयं
काशीशाङ्गभुवं रसैः शुचितरैर्नाम्ना प्रभावर्द्धिभा । गाङ्गेयैकविभूषणा सुचरितैर्नाना पुनाना जग
नैर्मल्याय सरखतीप्रियपदं ब्रह्मक्रियाणामियम् ॥ ५४ ॥ गाङ्गं साङ्गं हरतु दुरितस्तम्भमम्भः समस्तं न्यस्तं खाङ्गे सुभगभगवद्भक्तिभाजां परं नः । विद्यानद्याश्रयमतिरयात् पूरयत्वन्तराय
च्छेदादू वेदादिव दिवसकृत् तुल्यकैवल्यसिद्ध्यै ॥ ५५ ॥ गङ्गासंगाद् विमलपयसा खात्मशुद्धिं विधत्तां धीरे तीरेऽश्रमरमणतो यातु मे ध्यातुरंहः । स्पष्टश्वेतच्छ्दपदमदस्तल्लहर्या महार्य
[ एकादशः सर्गः
ब्रह्मस्थानैर्भवतु कमलै राजहंसोचितायाम् ॥ ५६ ॥ त्वत्तीरे वसतस्त्वदम्बु पिबतस्त्वद्ध्यानमाध्यायतः शुभ्रत्वं तव पश्यतः सुरधुनि ! श्वभ्रात् समुद्धारकम् । पङ्कं दर्शनतोऽचिराद् विनयतः स्नात्रेण गात्रेऽर्हतः
संतापं हरतः प्रयान्ति दिवसाः पुण्यात्मनां भाखतः ॥ ५७ ॥ देवानामभिषिश्चने तव जलं खर्गे सुरैर्नीयते
सारस्यं च मुदेऽभ्युदेति वचसां पानाद् बुधानामपि ।
For Private Personal Use Only
www.jainelibrary.org