________________
८८
5
10
15
20
25
30
महोपाध्यायमेघविजयगणिकृतं
अहर्निशाभ्रभ्रमखेदभाजां विश्रामभूमीव शरद्धनानाम् । वाटी प्रपाटीपयसः किंलाटी वाऽऽटीकते स्माद्भुतया तयाऽसौ ॥ ५७ ॥ पुर्या महेभ्यालय शुभ्र भासा वनद्युतिर्न्य क्रियते स्म नीला । तद्वैरभावादिव केणिकाभिः सा निर्जितात्यूर्जितया तयापि ॥ ५८ ॥ तत्रानुयाताऽऽर्हत संघमध्ये भृशं प्रवृत्तेर्हय हेषितानाम् । विमिश्रितानां गजबृंहितेन न्यवेदि मेघाभ्युदयस्तदानीम् ॥ ५९ ॥ अथ प्रभाते प्रसृतेऽवदाते प्रसन्नवाते विकचाम्बुजाते । वियत्तरौ जीर्णतयेव जाते नक्षत्रपत्रव्रजसंनिपाते ॥ ६० ॥ सहस्ररश्मेरुदयाय धाता सर्वाधिकं धाम निधित्सुरस्मिन् । नक्षत्रलोकादिव संजहार तेजः समग्रं युगपत् प्रभाते ॥ ६१ ॥ भानोर्विभाऽस्तंगमने विकीर्णा नक्षत्रमूर्त्या शुशुभे ऽन्तरिक्षे | महोदये वे पुनरुग्रधाम्ना ततः समाकृष्य कृताऽऽत्मसात् सा ॥ ६२ ॥ वियवनान्तर्विविशुर्नु पत्युर्वियोगदुःखाद् रुचयोऽभ्रदम्भात् । तहूर देशादधिपेऽभ्युपेते समं ययुस्ता इव संप्रयोगम् ॥ ६३ ॥ विभा विभान्ति स्म नभोविभागे नक्षत्रलोके ननु तावदेव । अहर्पतिः क्षत्रतया प्रतीतः साम्राज्यभारं न बभार यावत् ॥ ६४ ॥ द्वीपेऽवनीपादिजनैः प्रदीपाः प्रकाशिताः खे त्रिदशैश्च ताराः । वैयर्थ्य मर्कादुभयस्य तस्मात् प्रभातवातादिव तद्विघातः ॥ ६५ ॥ साक्षात् कटाक्षा इव दिग्वधूनां द्विजाधिपे वैभवसंनियुक्ते । नक्षत्रलक्षाद् दिवसेऽथ सर्वे किं संहतास्तत् क्षयवीक्षणेन ॥ ६६ ॥ रात्रौ नभः श्रीविवृताङ्गरीत्या तस्थौ तदीयाऽऽभरणान्युडूनि । शोणांशुकेन पितेव शूरे रागात् प्रगे तानि पुनोऽप्यधत्त ॥ ६७ ॥ दिशां बलिं यद् विदधे द्विजेशः स्वस्याधिपत्यार्थमुडप्रसूनैः । सहस्ररश्मिस्तु करैः स्वकीयै रोषादिवामूनि पराचकार ॥ ६८ ॥ चित्रीयता द्यौस्तमसेव लित्वा ताराखरूपान्निशयेशभक्त्यै । साम्राज्यमासेदुषि पद्मिनीशे शापात् तदुन्मृष्टमिवाम्बुजिन्या ॥ ६९ ॥ वर्द्धापनादिगवनिताभिरिन्दोरकारि नक्षत्रधियाक्षतोयैः । तद्वारुणी संगमनादिवैतान् वाताद् विनिन्ये विधिरेव दूरे ॥ ७० ॥ पत्युः प्रसादान्निशयाऽप्यलम्भि तारावताराबहुरूप्यऋद्धिः । निस्सार्य लोकादिव तां सनाथां सैवापजहेऽम्बुजिनीवरेण ॥ ७१ ॥ प्रकाशभावः कमलाकराणामाच्छिद्य रात्र्या भगणे न्यवेशि । तद्वैपरीत्यं दिवसश्रियाऽपि न विस्मयः स्यात् समयस्मयेऽस्मिन् ॥ ७२ ॥ काले कराले तमसान्तराले लोकस्य तेजो भगणांशुमात्रम् । तेजोनिधेरभ्युदये तमोऽपि दोषाकराङ्गे शितिमावशेषम् ॥ ७३ ॥
[ ५७ ] १ 'किकाटी' दुग्धपिण्डविशेषः ।
Jain Education International
For Private Personal Use Only
[ नवमः सर्गः
www.jainelibrary.org