________________
महोपाध्यायमेघविजयगणिकृतं
[अष्टमः सर्ग:
10
विदुषामुपमा सुदुर्लभा प्रभुवक्त्रस्य सदा महखिनः। तदनन्यगतेर्विमर्शने ननु दिगमात्रमयं सुधाकरः॥९३ ॥ अमृतद्युतिरहंदीशितुर्मुखसाम्यं समवाप्य किश्चन । न जडोद्भवमध्यसङ्गतिं मधुपापीततयेव सेवते ॥ ९४ ॥ शशिनः शिरसि न्यधात् कलां गिरिशस्तं सकलं हरिईशि । विभवानुभवोऽयमर्हतः सुलभोऽस्याऽऽस्यवरस्य दास्यतः॥१५॥ नलिने मलिनालिनो न चेन्न सुधाधान्नि कलङ्कसङ्करः। सततप्रतिबुद्धवुद्धराणमुखसाम्यस्य कथा तथाऽपि न ॥ ९६॥ कमले क्रमपानविच्युतिः शशिनि स्यात् सकला कलाक्षतिः। भगवद्वदनेन साम्यताकरणादेष विधेरयं विधिः॥ ९७ ॥ उपमानमदर्शि भूचरैः कमलं शीतरुचिश्च खेचरैः। प्रतिवादधिया न तात्त्विकी भगवद्वक्त्रकलाऽनयोर्मनाक् ॥ १८ ॥ सकलांशुकधारणं विधोरधनस्येव न पर्वणः परम् । जलजस्य विबोधनं दिने मुखसादृश्यनयोऽनयोऽनयोः ॥ ९९ ॥ भगवद्वदनोपमाविधेरधिकारो द्वितये विवर्त्तते । निशि चन्द्रमसि प्रभाकरेऽभ्युदिते तत्क्षणतः सरोरुहे ॥ १० ॥ विभुतो हि सदैवदैवतो भवति न्यूनतमेऽधिकारिता । अत एव मुखोपमापदं हिमगुर्वा जलजं न सर्वथा ॥ १०१॥ विजितं प्रभयेन्दुमण्डलं कमलं सौरभपूरसंभवात् । भगवद्वदनं ततोऽभवद् भुवने निस्तुलवस्तुपुष्कलम् ॥ १०२॥ यदि सौम्यरुचिर्दिवाकरेऽप्यथवा राजनि निष्कलङ्कता। जलजन्मनि भासुराती रमतां तत्र शुभाऽऽननोपमा ॥ १०३ ॥ बहुलक्षणभाखरं प्रभोर्मुखमीहर ननु राजमण्डलम् । अभिनन्दितराजदर्शनं प्रतिबोधेन न चेद् दृगमम्बुजम् ॥ १०४॥ सकलैः स्वगुणैर्मुखोपमाऽद्भुतभावे यदि दृश्यते क्वचित् । विबुधा न मुधा निशाकरे जलजेवाभिनिवेशयन्ति ताम् ॥ १०५॥
[इति भगवद्वदनवर्णनम् ।।
20
25
[१०] १ "बहुलक्षणभास्वरम्" भूरिलक्षणैर्दीप्तम् ; दर्शनं यस्य मुखमीशं न कमलम्; अभिनन्दितश्चासौ राजा बहुलस्य कृष्णपक्षस्य क्षणोऽवसरस्तत्र नदीप्रम् । २ "अभिन- चोदितेन्दुस्तस्य दर्शनं यस्य । ३ "प्रतिबोधेन" प्रबोधेनोन्दितराजदर्शनम्" अभिनन्दिताः प्रमोदिता राजानो येनेदृशं पदेशकरणेन प्रकाशेन वा।
[93] 1 "विद्वद्भिः" प्रभुमुखं चन्द्रेणोपमितं तत्त्वन्यथो- [96] 3 कमले भ्रमराश्चन्न स्युः, चन्द्रमसि कलङ्कश्चेन्ज न स्यात् पायवाद् दिशा सूचनमात्रमिति भावः ।।
तदा प्रतिबोधितस्य बुद्धभगवतो झटिति मुखसादृश्यस्य संकथाऽपि [94] 2 "अमृतद्युतिः” चन्द्रः । अत्र "श्रेयस्तदाप्तौ न स्यादिति भावः । दोषेऽपि" इति काव्यकल्पलतावृत्तौ [प्र. ४ स्त० ५ श्लो० १५१] [100] 4 दिनोद्गते कमलस्य निशि च चन्द्रमस उपमाऽहलं कथनात् चन्द्रः मुखसादृश्यं समवाप्य जडोऽपि भ्रमरैः सेव्यते। भगवन्मुखस्य वर्तत इत्याशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org