________________
[अष्टमः सर्गः
महोपाध्यायमेघविजयगणिकृतं न विना कैविनाऽभिधीयते विधिनाऽस्या 'विधिनाऽखिलस्तुतिः। सफलीक्रियतां ततः खवाक् सुधिया तद्विषयांशवर्णनात् ॥ ८॥ गुरुणा करुणाऽरुणाऽऽत्मना शिवरूपेण महाव्रतश्रिया। गिरिभूरिह भूषिताऽऽश्रयान नृणामभ्युदये तदद्भुतम् ॥९॥ शिवसङ्गतरङ्गयोगतः प॑भया संयुत एव तत्पुरे । धनदः किमुपेयिवान् नृपप्रतिकृत्योत्तरलोकपालकः ॥१०॥ नगरी नगरीतिबंहितैर्धनिनां शुभ्रतरैनि केतनः।। समराजत रोजताऽद्रिणा सह वादं सृजतीव "केतनैः ॥११॥ गगने गगनाध्यवाजिनां सुरंसिन्धोस्तटशैष्प भोजने । जनयन्ति जिनालया रयान्निजकेतूच्छलनेन चालनाम् ।। १२ ।। परितः सरितां पतिर्बभौ निशि चान्द्रोपलनिर्गलज्जलैः। तमुदीक्ष्य सुराऽऽपगाऽप्यगाजिनचैत्यध्वजकैतवाद् दिवः ॥ १३ ॥ वसुधास्थलमीयुषी सुधा विवुधानामभिषिञ्चनेऽर्हताम् । किमु कैतवकैतवानृणां नयनाऽऽनन्दनिदानदानतः॥ १४ ॥ शिखरेषु जिनौकसां धृतान् नवगाङ्गेयमयाँल्लसत्त्विषः । कलशानिव पूरितुं दिवो ननु गङ्गाऽवतरदु ध्वजश्रिया ॥ १५ ॥ सकलं धवलं भुवस्तलं विदधे चैत्यसुधा नवच्छविः। गगनेऽपि तथा "विधित्सया ध्वजरूपाऽभ्युदियाय सौऽवशा ॥१६॥
10
15
[८] १ "तद्विषयांशवर्णनात्" तद्विषयस्तद्गोचरो य अंशो | ५ "नृपप्रति कृत्या' राज्ञः प्रतिबिम्बेन । ६ “उत्तर०" उत्तरस्थाः भागः प्रदेशविशेषः।
उत्तरः श्रेष्ठो वा। [९] २ “गिरिभूः” पर्वतभूमिः नगरे तत्सामीप्यात् पक्षे गिरिभूर्भवानी।
| [११] ७ "नगरीतिबृंहितैः" पर्वतवद् वृद्धः।। [10]३"शिवसङ्गत" शिवस्य सङ्गतं मैत्री यद्वा प्रसङ्ग- [१४] ८"कैतवकैतवात्" केतूनां समूहः कैतवं तस्य बाहुल्यम् । ४ "प्रभया" अलकानगर्या कान्त्या वा । केतवाद् व्याजात् ।
[8] 1 "कविना" शुक्रेण "शुक्रो मघाभवः काव्य उशना | पदपर्वतेन। 12 “केतनैः" ध्वजैः । भार्गवः कविः” इति हैमः [ अभि. चिं. कां० २ श्लो० ३३] [12] 13 "गगनाध्यवाजिनाम्" आकाशमार्गाश्वानाम् । 2 "विधिना" धात्रा "धाता विधाता विधिः” इति हैमः [अभि. 14 "सुरसिन्धोः" वर्गायाः। 15 “शष्प" शपं तृणम् । चिं. कां० २ ० १२६] । 3 "अस्याः" पुथ्योः । 18716 "सरितां पतिः" समुद्रः । 17 "चान्द्रोपल." 4 "विधिना" विधानपूर्वकेश। 5 "सुधिया" विदुषा ॥ चन्द्रस्यायं चान्द्र उपल: मणिः, चन्द्रमणिः। 18 " कैतवाद्"
[9] 6 "करुणाऽरुणाऽऽत्मना" करुणा दया तया बालसन्ध्या- व्याजात् ॥ सदृशाऽऽत्मना। 7 “महाव्रतश्रिया" अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य
[15] 19 "जिनौकसाम्" जिनमन्दिराणाम्। 20 "नवअपरिग्रहस्वरूपलक्ष्म्या ॥
| गाङ्गेयमयान्" नवीनसुवर्णयुक्तान् । [10] 8 "धनदः" कूबेरः। 9 “उपेयिवान्" आगतः ॥ [16] 21 "विधित्सया" विधातुमिच्छया। 22 "अवशा" [11] 10 “निकेतनैः" गृहैः। 11 "राजताऽद्रिणा" अष्टा- । स्वतन्त्रा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org