SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०० पञ्चदशी आलोचनाविधानविंशिका [विंशतिर्विंशिकाः पार्धे प्रकाशयितव्यमिति ।।१८।। ननु यदाऽपराध आपद्यते तदैवाऽऽलोच्यते तर्हि पक्षे चातुर्मास्येऽवश्यमालोचना दातव्येति यत् प्रागुक्तं तत् कथं सङ्गच्छेतेत्याशङ्कयाऽऽह एवमवि य पक्खाई जायइ आलोयणाओ विसओ ति। गुरुकजाणालोयणा भावाणाभोगओ चेव ॥१६॥ अक्षरगमनिका—एवमपि भावाऽनाभोगत एव गुरुकार्याऽनालोचनात् पक्षादिर्जायत आलोचनाया विषय इति ॥१६॥ टीका-एवमपि अनन्तरोक्तनीत्या तत्कालमाऽऽलोचितेऽपि भावाऽनाभोगत एव परमार्थाऽनुपयोगेनैव गुरुकार्याऽनालोचनाद् गुरुकार्यं प्रथमप्रावृषि निरवशेषोपधिप्रक्षालनप्रभृतिकं तत्र व्यग्रत्वेन पौरुषीप्रतिलेखनादिविस्मृतेरनालोचनादेव पक्षादिः पक्षचातुर्मास्यसंवत्सररूपः अवसरो जायते भवति आलोचनाया स्वाऽपराधकथनस्य विषयो गोचरो गृहकचवरादिदृष्टान्तेन। आह च जह गेहं पतिदियह पि सोहियं तह य पक्खसंधीसु । सोहिज्जइ सविसेसं एवमिहयं पि नायव्वं ।।१।। इतिः समाप्तौ ।। १६|| उपसंहरन्निष्कर्षमाह जं जारिसेण भावेण सेवियं किं पि इत्थ दुचरियं । तं तत्तो अहिगेणं संवेगेणं तहाऽऽलोए॥२०॥ इति आलोचनाविंशिका पञ्चदशी ।।१५।। अक्षरगमनिका—अत्र यत् किमपि दुश्चरितं यादृशेन भावेन सेवितं तत्ततोऽधिकेन संवेगेन तथाऽऽलोचयेत् ॥२०॥ टीका-अत्र चारित्रपरिणामधर्मे आलोचनाविषये वा यत्किमपि स्वल्पमपि दुश्चरितं दुरनुष्ठितं यादृशेन यप्रकारेण भावेन परिणामेन सेवितं चेष्टितं भवेत् तद् दुश्चरितं ततो दुश्चरितसेवनभावाद् अधिकेनाऽतिमात्रेण संवेगेन भवोद्वेगेन तथा तेन प्रकारेण आलोचयेद गरुसकाशे स्वापराध दुश्चरितपापं क्षयं यायात् तथा पूर्वबद्धमपि पश्चात्तापाग्निना भस्मसाद्भवेत् चन्दनबालामृगावतीप्रभृतीनां दृष्टान्तेनेति ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy