________________
२२४
अमरमेणचरिउ
इय महाराय सिरि अमरसेण चरिए । चउवग्ग सुकह-कहामयरसेण संभरिए । सिरि पंडिय माणिक्कविरइए । साधु महणा-सुय-चउधरी देवराज णामंकिए। सिरि अमरसेन - वइरसेण पावज्ज - गहण सिरि महाराय देवसेण-वंदण - भत्तिकरण । जिण पूया - धम्म-फल- णिसुणण-वण्णणं णाम पंचम इमं परिच्छेयं सम्मत्तं ॥ संधि ॥ ५॥
लावण्योमृत पूरपूरितवपु सौभाग्य-लक्ष्मीवितो, मुक्ताहार विकासकास यशसा श्वेतीकृतासामुखः । श्रीमद्वीर - जिनेश-भाषित कथालापे प्रलीनश्रुतिः, महणा साधु-सुतः सदाभिनंदतो कलौ देवराज नामा सुधीः ॥ ॥ आशीर्वादः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org