________________
१५२
अमरसेणचरिउ इय महाराय सिरि अमरसेणचरिए। चउ-वग्ग-सुकह-कहामयरसेण-संभरिए। सिरि पंडिय मण्णिक्क विरइए। साधु श्री महणासुय चउधरी देवराज णामंकिए। सिरि अमरसेण रज्जलंभ। सिरि वइरसेण मागहि वेस" वराणणं णाम तिजं इमं परिच्छेयं सम्मत्तं ॥ संधि ॥३॥ वाणी यस्य परोपकारपरमाचिताश्रतार्थे सदा, काया सर्वविविद्धिपूजनिरता कोतिर्जगद्यापिनी। वित्तं यस्य विभाति नित्य सततं सत्पात्रवानोद्यमे, सो नंद्यादवनोतले गुणनिधिः श्री देवराजाभिधः ॥
॥आसीर्वादः ॥१॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International