________________
७९२
जयोदय-महाकाव्यम्
[१२-१३-१४
सदस्यवः शीलितमेव माला क्षेपात्मकं ज्ञातवतीव बाला। तच्चापलं चाप ललामसारं दशापि लब्ध न शशाक सारम् ॥१२॥
सदसीत्यादि-यत्किल मालाक्षेपात्मकं स्वयंवरसभायां जयकुमारस्य कण्ठे मालारोहणात्मकं चापलं चपलत्वं तदद इदं सारं समुद्देश्य पूरकत्वात्, यच्च चाप इव धनुःसदृशं ललाम सुन्दरं सदसि सभायां शीलितं कृतं तच्चारमधुना चापललाम असमञ्जसमसभ्यकार्यतया कुलीनानां लज्जास्पदत्वात् ज्ञातवती सजानतीवतत्त्वतस्तु तन्न सुन्दरं कृतमितीवशवस्यार्थः । सा बाला सुलोचना दृशापि चक्षुर्व्यापारेण च जयकुमारं लब्धं न शशाक किं पुनरालिङ्गितुम् ।। १२ । मास्तूत सुस्निग्धतमेऽत्र हृद्वा भ्यस्तं दुराकर्षमितीनद्वा । चापल्यचारु प्रियसाव्रजन्तं प्रत्याचकर्षाचपथाद् दगन्तम् ॥१३॥
मास्तूतेत्यादि-सा सुलोचना दृगन्तमपाङ्गवीक्षणं यश्चापल्ये चपलतायां चारुस्तं सहजचञ्चलं तत एव प्रियसाद वजन्तं वल्लभस्य दिशि गच्छन्तं तमत्र सुस्निग्धतमें परमस्नेहस्थानेऽनन्यप्रेमाधारेऽतिशयचिक्कणे च वा न्यस्तं दापितं हृदिव चित्तं यथा तथैव दुराकर्ष पुनस्तस्मादाकृष्टुमशक्यं मास्तु न भवेदेवेत्युतेनं विचारविनिमयं करोतीतीङ्गकृत् सवभिप्रायवतीव सा तमद्धपथात् वर्ममध्यादेव प्रत्याचकर्ष तं स्वकटाक्षं । वेत्युत्प्रेक्षायाम् ॥ १३ ॥ स्वाझं प्रदातुं भवतीव वामानुयाचमानाय पुनर्नवा मा। राजे किलाज़व पुनर्ननामासको समारब्धपुनीतनामा ॥१४॥
स्वाङ्गमित्यादि-तवा समागमारम्भकालेऽनुकूलतया याचमानायानुयाचमानाय तस्मै राशे सा वामा वक्रा न भवतीति नवामा सरलस्वभावापि स्वाङ्गमनुयाचितं निजमङ्गं प्रवातु वामा कुटिला विपरिणामा भवतीति सैव पुनर्नवा नवीना मा लक्ष्मीस्तद्रूपा प्रिया वामा वामभागस्यार्धाङ्गिनी भवत्यसको सुलोचना समारब्धं समुपलब्धं हे प्रिये ! हे प्राणेश्वरि ! वल्लभे! इत्यादि पुनीतं नाम यया सापि न किमपि नाम संज्ञाविशेषो यया सा ननामा, यथा स्त्री स्वस्वामिनामोच्चारणं न करोति तथैव पुरुषोऽपि पत्नीनामनिर्देशं न करोतीति लोकाचारः । पुनीतनामापि ननामेति विरोधश्च ततोऽसकावज्ञेव न किमपि जानातीति तदिव भद्रस्वभावा किल तथा पुनराज्ञानुशासनपद्धतिरिव ननाम. नमननिमग्नाभूदिति ॥ १४॥
१. 'आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥'
इति लोकाचारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org