SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ६५२ जयोदय-महाकाव्यम् [ ८१-८३ बलाद बेगात् स रुचिमान् स्वाभाविकशोभावान् इच्छावाश्च जनो यथाम्बुजानां कमलानां सङ्ग्रहस्तथाऽवततारावतरितवान् । इत्युपमालङ्कारः ॥ ८० ॥. अवरोधवनियोगवान् गलसंलग्नभुजोऽवतारयन् । तुरगादभिषस्वजे परं न पुनश्चारु चुचुम्ब तन्मुखम् ।।८।। अवरोधेत्यादि । तत्रावरणकाले नियोगवान् कोऽपि जनस्तुरगादश्वात्, सामान्येनैकवचनम् । अवरोधस्यान्तःपुरस्य वधूः स्त्रीरवतारयन् गले तासां कण्ठे संलग्नौ भुजौ यस्थ स परं केवलमभिषस्वजे समालिलिङ्ग, किन्तु तासां मुखं यच्चार मनोहरं तन्न चुचुम्ब । व्यवहारौचित्यमिह वशितम् ॥ ८१ ॥ द्रुतं पुराऽप्त्वा वसतिं मनोज्ञामापात्यकापाकरणाकुलेन । यान्तोऽन्यतोऽभ्युद्धतबाहुनाराद्धताः प्लुतोक्त्या मुहुरात्मवाः ।।८२॥ द्रुतमिति । स्थानाप्तिपटुना द्रुतं शीघ्र पुरा प्रथमं मनोज्ञां मनोऽनुकूला वसतिमाप्त्वोपलभ्य पुनरापात्यकानां तत्रागत्य निवासेच्छूनामपाकरणे निवारणे, नास्त्यत्रावकाशो भवद्धचः' इति परिहरण आकुलेन, अतएवाभ्युद्धतो बाहुर्येन तेनाऽऽराद् दूरतः प्लुतोक्त्याऽत्युच्चस्वरेण अन्यतोऽपरां दिशं यान्त आत्मवर्याः स्वपक्षीया जना महर्वारम्वारं हूता आकारिताः । स्वभावोक्तिः ॥ ८२ ॥ निक्षिप्तकिञ्चित्प्रकरं निवासं विस्मृत्य गच्छन्नितरेतरेषु । यूनामभूद्धासनिमित्तमेकोऽवशिष्टभारोद्वनाकुलः सन् ॥८३॥ वह ऐसा प्रतीत होता था कि मानों तरंगोंके द्वारा आये हुए कमलोंके समूह ही हों ।। ८० ॥ __ अन्वय : नियोगवान् तुरगात् अवरोधवघूः गलसंलग्नभुजः अवतारयन् परं अभिषश्वजे पुनः चारु तन्मुखं न चुचुम्ब । ___अर्थ : नियोग वाला अधिकारी पुरुष घोड़ों परसे अन्तःपुरकी स्त्रियोंको उनके गले में बाँहें डालकर उतारता हुआ स्पर्शके सुखको प्राप्त हुआ, फिर भी उसने उनके मुखका चुम्बन नहीं किया ।। ८१ ॥ अन्वय : पुरा द्रुतं मनोज्ञाम् वसतिं आप्त्वा आपात्यकापाकरणाकुलेन अन्यतः यान्तः आत्मवाः अभ्युद्धतबाहुना मुहुः प्लुतोक्त्या आराद्ध ताः । - अर्थ : शीघ्रताके साथ सबसे पहले मनोज्ञ (सुन्दर) निवास स्थान को पा करके तदनन्तर आने और प्रवेश चाहने वाले अन्य लोगोंको दूर हटाने में लगा हुआ कोई सैनिक अपने दूसरे साथियोंको जो दूसरी ओर जा रहे थे, उन्हें बार-बार उच्च स्वरसे बुला रहा था।। ८२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy