SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ६९-७० ककुभामिति । धूपजानि हुतसम्भवानि खतमालानां धूमानां तमांसि खे गगने प्रसरन्ति तानि ककुभां विशामगुरूत्थलेपनामिव निविडश्यामरूपाणि, मयूराणां कृते अम्बुदानां मेघानां भा इव भा येषां तानि जलदतुल्यानि, भविनां शरीरिणां कृते पुनस्त्रयतां नश्यतामघानां च्छविरिव यान्ति निर्गच्छन्ति भान्ति स्म । उल्लेखालङ्कारध्वनिः ॥ ६८ ॥ ५८६ हविषा कविसाक्षिणा समर्चीरनुरागोऽप्यनयोर्दुगञ्चदर्ची । क्षणसादधिकाधिकं जजृम्भे जनताया मुदुपायनोपलम्भे ॥ ६९ ॥ हविषेति । समर्थी: समीचीनो यो हवनाग्निस्तथैव चानयोर्वधू-वरयोरनुरागोऽपि कवियंजनाचार्यः साक्षी यत्र तेन हविषा घृतेन हृतेन सह जनताया मुदेवोपायनं मुत्पूर्वकं वोपायनं तस्योपलम्भे सम्प्राप्तौ वृशा दर्शनमात्र ेणानायासेन स्वत एवाञ्चन्निर्गच्छदचिर्यस्य, यद्वा दृशोरञ्चदचर्यस्य स क्षणसादनुक्षणमधिकाधिकं यथा स्यात्तथा जजृम्भे वृद्धिमाँप ।। ६९ ।। न सुधा वसुधालयैस्तु पीतोत्तममस्यास्तु हविः कवीन्द्रगीतौ । मखवह्निविदग्धगन्धिनेऽस्मायनुयान्तो हि सुधान्धसोऽपि तस्मात् ॥ ७० ॥ न सुधेति । वसुधालयैर्धरानिवासिभिर्मनुजेस्तु पुनः सुधा न पीता तावदित्यत्र कारणं कवीन्द्रगीतौ प्रणीती किलानुपलब्धिर्नास्याः सुधायाः किन्त्वेतदपेक्षया हविघृतमुत्तममस्तीति कारणम्, यतो हि कारणान्मखवह्निना यज्ञाग्निना विदग्धो भस्मीभूतो गन्धो अर्थ : उस समय धूपके धूभ्रसे पैदा हुए और आकाशमें फैलनेवाले धूम्र के लेश दिशाओं में तो अगुरुके विलेपनके समान प्रतीत हुए, मयूरोंके लिए मेघके समान प्रतीत हुए और भव्य जीवोंके लिये टूटते हुए अपने पापोंके आकारसे प्रतीत हुए ।। ६८ ।। अन्वय : जनताया मृदुपायनोपालम्भे कविसाक्षिणा हविषा समर्ची: अनयोः दृगञ्चदर्ची अनुरागोऽपि क्षणसात् अधिकाधिकं जज्जृम्भे । अर्थं : गृहस्थाचार्यंके द्वारा डाले हुए घी से इधर तो होमकी अग्निज्वाला और उधर वर-वधुओंके आँखोंमें परस्परका अनुराग क्षण-क्षणमें उत्तरोत्तर बढ़ता रहा जो कि देखनेवाली जनताको आनन्दका देने वाला हुआ ।। ६९ ।। अन्वय : वसुधालयैस्तु सुधा न पीता कवीन्द्रगीतौ अस्यास्तु उत्तमम् हविः सुधान्धसोऽपि वह्निविदग्धगन्धिने अस्मै हि अनुयान्तः तस्मात् । अर्थं : यद्यपि पृथ्वी पर रहने वाले मनुष्योंके द्वारा अमृत नहीं पीया गया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy