SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२२ जयोदय-महाकाव्यम् [ ९४ अर्हन्तमागोहरमगादधुना समर्थयितुतरां कश्मलादाजिभवाज्जयो दरमावहन् स्मरसन्निभः । पश्चात्तपन् कृतवान् समादरतो जिनस्य कृताहवं वन्दना अर्कः सक इह परम्पराध्वंसभवाश्रवम् ।। ९४ ॥ ___ अर्हन्तमिति ।स्मरसन्निभः कामतुल्यसुन्दरो जयोऽधिपि आधिभवायुधजातात् कश्मलात् पापाद् दरं भयमावहन् सन्नधुना आगोहरं पापनाशकमहन्तं समर्थयितुम् अगासरा जगाम । स एव सकोऽर्ककोतिः इह युद्धे परम्पराया नरसन्तानस्य यो ध्वंसो नाशस्तस्माद् भवो य आश्रयः क्लेशस्तं पश्चात्तपन् अनुशोचन् सन् समावरतो विनयात् कृत आहवो यज्ञो यत्र तद्यथा स्यात्तथा, जिनस्य देवस्य बन्दनाः कृतवान् । अपराभवश्चक्रबन्धोऽयम् ।। ९४ ॥ श्रीमाञ्छेष्टिचतुर्भुजः स सुषवे भूरामरोपाह्वयं वाणोभूषणवर्णिनं घृतवरी देवी च यं धीचयम् । स्वोदाराक्षरधारयामुककृतिः श्रीदुहृदां मूर्धनि सर्ग कम्पकरी व्यतीत्य जयते सा चाष्टमं हादिनी ॥2॥ अन्वय : स्मरसन्निभः जयः आजिभवाम् कश्मलात् दरम् आवहन अधुना आगोहरम् अर्हन्तं समर्थयितुम् अगात्त राम् । अर्कः इह परम्पराध्वंसभवाश्रवं पश्चात्तपन् समादरतः कृताहवं जिनस्य वन्दनाः कृतवान् । ___ अर्थ : कामदेवके समान सुन्दर जयकुमार युद्धके निमित्तसे होनेवाले पापसे डरता हुआ अब पापको नष्ट करनेवाले भगवान् अरहन्तदेवको स्तुति करनेके लिए चला। इसी प्रकार अर्ककीर्तिने भी इस युद्ध में नरसमूहके नाशसे उत्पन्न क्लेशंक लिए पश्चात्ताप करते हुए आदरके साथ यज्ञ-हवनपूर्वक जिनदेवकी स्तुति-वन्दना की । यह श्लोक अर्कपराभव चक्रबन्ध है ।। ९४ ॥ आठवाँ सर्ग समाप्त । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy