SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२४ जयोदय-महाकाव्यम् [११८-११९ मालामिति । स्मरः कामो जयस्य निगले ग्रीवायां मालां क्षेतुं वदति, किन्त्वपत्रपता लज्जा मां स्मरेति प्रेरयन्ती निषिषेध न्यवारयत्। सा सुलोचना द्वयोः काम-लज्जयोराज्ञां नियोगं समां तुल्यामुवाह ॥ ११७ ॥ हृद्गतमस्या दयितं न तु प्रयातुं शशाक सहसाऽक्षि । सम्यकृतस्तदानीं तयाऽष्णिलज्जेति जनसाक्षी ॥ ११८ ॥ हृदगतमिति । अस्या अक्षि नेत्रं हृद्गतं हृदयस्थं वयितं प्रियं जयकुमारं प्रति सहसा शीघ्र प्रयातुं गतुं न शशाक समर्थमभूत् । तदानीं तया सुलोचनया, ममाक्षिण लज्जा वर्तते, इतिविषये सम्यक् जन एव साक्षी ज्ञाताऽस्ति, इति सम्यक् कृत इति भावः ॥ ११८॥ भृयो विरराम करः प्रियोन्मुखः सन् स्रगन्वितस्तस्याः । प्रत्याययौ दृगन्तोऽप्यर्धपथाच्चपलताऽऽलस्यात् ॥ ११९ ।। भूय इति । प्रियस्योन्मुखः प्रियसंमुखस्तथा नगन्वितो मालायुक्तस्तस्याः करः पाणिः भूयो विरराम व्यरमत् दृशोऽन्तो दृगन्तो नेत्रप्रान्तभागः कटाक्ष इत्यर्थः। अपि चपलता अर्थ : कामदेव जयकुमारके गले में माला डालने के लिए आज्ञा दे रहा है। पर लज्जाने यह कहकर कि मुझे स्मरण कर, उसका निषेध किया। लेकिन उस सुलोचनाने तो उन दोनोंकी आज्ञाओंका एक साथ पालन किया । अर्थात् माला पहनाना चाहकर भी लज्जावश कुछ देरतक न पहना सकी ।। ११७ ॥ अन्वय : अस्याः अक्षि हृद्गतं दयितं प्रयातुं सहसा न शशाक । अतः तदानीं तया अक्ष्णिलज्जा इति जनसाक्षी सम्यक् कृतः । अर्थ : सुलोचनाका प्रिय जयकुमार सुलोचनाके हृदयमें था, इसलिए उसकी दृष्टि सहसा वहाँ न जा सकी । इस तरह उसने यह कहावत कि 'आँखोंमें लज्जा है' के बारेमें भले लोग ही साक्षी बनाये ।। ११८ ॥ अन्वय : तस्याः स्रगन्वितः करः प्रियोन्मुखः सन् भूयः विरराम । दृगन्तः अपि सफलतालस्यात् अर्धपथात् प्रत्याययौ। . ___ अर्थ : ( इसीको स्पष्ट करते हैं : ) सुलोचना जयकुमारके गलेमें वरमाला डालना चाहती थी। किन्तु उसका वरमालावाला हाथ जयकुमारके सम्मुख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy