SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ५१-५२] पञ्चमः सर्गः २४१ सा त्रिसूत्रीति। तच्छ तात् सङ्गीतशास्त्रात् किल वाद्यञ्च गीतञ्च नटनञ्चेति वाद्यगीतनटनानि तेषां सारान् उत्तमभागानवकृष्य तैरस्या बुद्धिवेव्या गलकन्वलं कृतमिति नास्ति चेत्तदा पुनस्तत्र सा प्रयाणां सूत्राणां समाहारस्त्रिसूत्री रेखात्रितयं कुतः केन हेतुना स्यादिति ॥ ५० ॥ तां गभीरचरितां स्फुटमध्यात्मश्रुतिं द्वथणुकमजुलमध्या । द्रागनङ्गसुखसारविधात्रीमेति नाभिमतिसुन्दरगात्री ।। ५१ ।। तामिति । अतिसुन्दरं गात्रं शरीरं यस्याः सा बुद्धिदेवी कीदृशीति चेदाह-वृषणुकवदतिसूक्ष्मम्, अत एव मञ्जुलं मध्यं यस्याः सा। स्वकीयां नाभिम् अध्यात्मभुतिमात्मख्यातिनामिकामिव स्फुटं स्पष्टतया एति प्राप्नोति । कीदृशीं ताम् ? प्रसिद्धां, गभीरं गर्तरूपं, पक्षे गूढस्वरूपं चरितं यस्यास्तां वाक् शीघ्रमेव पुनरनङ्गस्य कामस्य यत्सुखं, यद्वा अनङ्गमङ्गातीतं यत्सुखं तस्य सारस्य उत्तमांशस्य विधात्रीमिति विधानकर्तीमिति दिक् ॥ ५१॥ भात्यसावुदिततारकवृत्ताङ्कन किश्च कलितोचितसत्ता । हारयष्टिरपि सद्गलनाले ज्योतिषां श्रुतिरिवाद्य सुकाले ॥ ५२ ॥ भातीति । किञ्चासो देव्याः सद्गलनाले कण्ठकन्दले या हारयष्टि ति साऽद्य काले अर्थ : विचारकर देखा जाय तो उस बुद्धिदेवीका गला वाद्य, गीत और नृत्य इन तीनोंके सारको उन-उनके शास्त्रोंसे सारभाग लेकर बनाया गया था। अन्यथा वहाँ तीन रेखाएँ क्योंकर बनायी गयीं ।। ५०॥ ___ अन्वय : अतिसुन्दरगात्री द्वयणुकमञ्जुलमध्या द्रागनङ्गसुखसारविधात्रीं तां गभीरचरितां स्फुटम् अध्यात्मश्रुति नाभिम् एति । अर्थ : व्यणुकके समान अत्यन्त सूक्ष्म मध्यदेशवाली अतिसुन्दरशरीरा उस देवीकी नाभि स्पष्ट ही अध्यात्मश्रुतिसे बनी थी, जो अत्यन्त गंभीर और अनंगसुखका सार देनेवाली थी। अनंगसुखका अर्थ कामवासनाजन्य सुख एवं शरीरातीत ( मोक्ष ) सुख होता है, जो आत्मख्याति नामक अध्यात्मश्रुति पक्षमें लगता है ॥ ५१ ॥ अन्वय : किञ्च अद्य सुकाले अङ्केन सद्गलनाले कलितोचितसत्ता उदिततारकवृत्ता असो हारयष्टिः अपि ज्योतिषां श्रुतिः इव भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy