SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्लोक चरण अकाल एतद्धनघोर रुप अघहरणी सुखपूरणी अङ्गीकृता अप्यमुना अङ्गेऽङ्गिभावमासाद्य अजानुभविनं दृष्टुं अतिथिसत्कृति कृत्वा अथ कदापि वसन्त अथ प्रभाते कृतमङ्गला अन्तःपुरं द्वाःस्थ अथ सागरदत्तसंक्षिन: अथोत्तमो वैश्यकुलावतंसः अघरमिन्द्रपुरं विवरं अनल्पतूलोदिततल्प अनीतिमत्यत्र जनः . अनुद्दिष्टां चरेद् भुक्तिं अनुभाविमुनित्वसूत्र ले अनेकजन्मबहुले अनेकाधान्यार्थकृत अनेकान्तरङ्गस्थल भोक्त्रीं अन्तः समासाद्य पुनर्जगाद अन्नेन नाद्युर्द्विदन अन्योन्यानुगुणैकमानस अपवर्गस्य विरोधकारिणी अभयमतीत्यभिधाऽभूद् अभयमती सा श्रीमती अहो धूर्तस्य अभिलषितं वरमासवान् अभीष्टसिद्धेः सुतरामुपायः अभ्यर्च्यार्हन्तमायान्तं अयि जिनप तेच्छवि अरे राम रेऽहं हता Jain Education International श्लोकानुक्रमणिका श्लोक संख्या सर्ग संख्या (अ) 9 पे. 63 1 9 4 पे. 96 4 2 8 3 2 1 2 1 9 3 9 1 पे. 122 9 9 4 पे. 112 1 पे. पे. 105 पे. 73 7 5 पे. 74 7 20 18 50 3 1 12-88 = 3 8 1 ∞ 36 36 11 23 69 25 51 8 14 58 47 40 94 20 1 5 अर्धाङ्गिन्या त्वया सार्धं अवलोकयितुं तदा धनी अवागमिष्यमेवं चे अवेहि नित्यं विषयेषु अशनं तु भवेद् दूरे असा हसेन तत्रापि अस्ति सुदर्शनतरुणा अस्तं गता भास्वत: सत्ता अस्याः क आस्तां प्रिय अस्या भवान्नादरमेव अस्वास्थ्यमेतदापन्ना अस्मिन्निदानीमजडेऽपि अहिंसनं मूलमहो वृषस्य अहो किलाऽऽश्लेषि मनो अहो गिरेर्गह्वरमेव अहो मोहस्य माहात्म्यं अहो प्रभातो जातो भ्रातो अहो ममासि: प्रतिपक्षनाशी अहो मयाऽज्ञायि मनोज्ञ अहो महाभाग तवेयमार्या अहो विद्यालता सज्जनै: अहो विधायिनः किन्न अहो सुशाखिना तेन आकर्षताऽब्जं च सहस्रपत्रं आगच्छताऽऽगच्छत आगता दैवसंयोगाद् आत्माऽनात्मपरिज्ञान आत्मनेऽपरोचमान आत्मन्येवाऽऽत्मना आम्रं नारंग पनसं वा आस्तां मद्विषये देवि आव्रजताडडव्रजत For Private & Personal Use Only 8 3 5 9 9 6 6 पे. 97 2 9 9 1 9 3 9 9 पे. 69 8 9 24 पे. 82 5 19 6 (आ) 4 पे. 69 9 ao 9 9 9 पे. 6 पे. 104 2 ∞ ∞ 2 53 5 25 8 8 26 13 22 19 45 6 70 38 3 49 6 18 37 19 12 15 77 73 36 83 72 14 www.jainelibrary.org
SR No.002749
Book TitleSudarshanodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri, Hiralal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages178
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy