SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितं जीवत्खामियुगादिवीरजिनपपासादपुण्योत्सवप्रश्राद्धसमृद्धनगरासनः समस्तीह यः ॥ १७॥ मित्रप्रीतिपरायणः समकलाशाली सुवृत्तालयो घानाऽऽन्यो महता-रजन्यरहितो यो निष्कलङ्कः कलौ । विभ्रचारुषोचता दिततमा नालीकसंपद्वरः प्राश्चत्पार्वणरोहिणीरमणवद् देदीप्यमानः सना ॥१८॥ सर्पवेषिशिलीमुखाक्षिततनुपोद्भूततेजोभर भ्राजच्चम्पकराजघीसखवरः सङ्केश्वरः श्रीधरः । उकेशान्वयपद्मभाखदुदयः श्रीकर्मसिंहाहयः श्राद्धस्तत्र वसत्यसौ सुहृदयमाणिप्रणीतप्रियः ॥ १९ ॥ (युग्मम्) या गडावदपङ्कपुण्यभवनाका शुद्धगोत्रोद्भवा रम्भावत् कमनीयरूपकलिता कामं कुसङ्गोज्झिता । ब्राह्मीवत् परमेष्ठिजापरततावासष्टविद्याकला लक्ष्मीनिजवत्ययार्थिनिचये मिष्टान्नपानप्रदा ॥२०॥ मुक्तालीकलयोरुहारलतया तुल्या गुणैः सज्जया पविन्याप्ततुलाञ्चलातिमृदुला पद्माकरैकालया। शीलर्द्धिः सुलसेव देवसुगुरुश्रद्धद्धभक्त्यावहा कर्मादेव्यभिधा बभस्ति सुभगा चैतस्य सा प्रेयसी ॥२१॥ (युग्मम् ) नीरोगारमादिकाऽमितसुखं भुञ्जानयोरेतयो जज्ञे मूनुरनूनलक्षणरुचिः सुखमसंचितः । यावत्तावदतुच्छमुत्सवमसौ श्रीकर्मसिंहः पिताकार्षीच खंजनानाऽऽवलिरलं वर्धापनाऽन्यं विधिम् ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy