SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ३८६ स्वामिकार्तिकेयानुप्रेक्षा [गा० ४८७या व्यवस्थिताः ॥' 'लघुपञ्चाक्षरोच्चारकालं स्थित्वा ततः परम् । स्वखभावाद्जत्यूर्व शुद्धात्मा वीतबन्धनः ॥ इति । तथा कर्मप्रकृतिग्रन्थे । स एव सयोगिकेवली यद्यन्तर्मुहूर्तावशेषायुष्यस्थितिः ततोऽधिकशेषाघातिकर्मत्रयस्थितिस्तदाष्टमिः समयैर्दण्डकपाटप्रतरलोकपूरणप्रसरणसंहारस्य समुद्धातं कृत्वान्तर्मुहूर्तावशेषितायुष्यस्थितिसमानशेषाघातिकर्मस्थितिः सन् सूक्ष्मक्रियाप्रतिपातिनामतृतीयशुक्लध्यानबलेन कायवाड्मनोयोगनिरोधं कृत्वा अयोगिकेवली भवति । यदि पूर्वमेव समस्थितिं कृत्वाऽघातिचतुष्टयस्तदा समुद्धातक्रियया विना तृतीयशुक्लध्यानेन योगनिरोधं कृत्वा अयोगिकेवली चतुर्दशगुणस्थानवर्ती भवति । पुनः स एवायोगिकेवली व्युपरतक्रियानिवृत्तिनामचतुर्थशुक्लध्यानेन पञ्चलघ्वक्षरोच्चारणमात्रस्वगुणस्थानकालद्विचरमसमये देहादिद्वासप्ततिप्रकृती: क्षपयति । पुनः चरमसमये एकतरवेदनीयादित्रयोदशकर्मप्रकृतीः क्षपयति । तद्विशेषमाह । अयोगिकेवली आत्मकालद्विचरमे अन्यतरवेदनीयं १ देवगतिः २ औदारिकवैक्रियिकाहारकतैजसकार्मणशरीरपञ्चकं ५ तत् बन्धनपञ्चकं १२ तत्संघातपञ्चकं १७ संस्थानषदं २३ औदारिकवैक्रियिकाहारकशरीराङ्गोपाङ्गत्रयं २६ संहननषदं ३२ प्रशस्ताप्रशस्तवर्णपञ्चकं ३७ सुरभिदुरभिगन्धद्वयं ३९ प्रशस्ताप्रशस्तरसपञ्चकं ४४ स्पर्शाष्टकं ५२ देवगत्यानुपूर्व्यम् ५३ अगुरुलघुत्वम् ५४ उपधातः ५५ परधातः ५६ उच्छासः ५७ प्रशस्ताप्रशस्तविहायोगतिद्वयं ५९ पर्याप्तिः ६० प्रत्येकशरीरं ६१ स्थिरत्वमस्थिरत्वं ६३ शुभत्वमशुभत्वं ६५ दुभंगत्वं ६६ सुस्वरत्वं ६७ दुःस्वरत्वम् ६८ अनादेयत्वम् ६९ अयशःकीर्तिः ७० निर्माण ७१ नीचगोत्रमिति ७२ द्वासप्ततिप्रकृतीः व्युपरतक्रियानिवृत्तिनामचतुर्थशुक्लध्यानेन क्षपयति ॥ अयोगिकेवलि चरमसमये अन्यतरवेदनीयं १ मनुष्यायुः २ मनुष्यगतिः ३ पञ्चेन्द्रियजातिः ४ मनुष्यगतिप्रायोग्यानुपूयं ५ त्रसत्वं ६ बादरत्वं ७ पर्याप्तकत्वं ८ सुभगत्वम् ९ आदेयत्वं १० यश-कीर्तिः ११ तीर्थकरत्वम् १२ उच्चैर्गोत्रं चेति १३ त्रयोदश प्रकृतीः चतुर्थशुक्लध्यानेन क्षपयति । पुनरपि तद्ध्यानशुक्लचतुष्टयं स्पष्टीकरोति । त्र्येकयोगकाययोगायोगानां पृथक्त्ववितर्क त्रियोगस्य भवति। मनोवचनकायानामवष्टम्भेनात्मप्रदेशपरिस्पन्दम् आत्मप्रदेशचलनमीदग्विधं पृथक्त्ववितर्कमाद्यं शुक्लध्यानं भवतीत्यर्थः १ । एकत्ववितकंशुक्लध्यानं त्रिषु योगेषु मध्ये मनोवचनकायानां मध्ये अन्यतमैकावलम्बेनात्मप्रदेशपरिस्पन्दनम् आत्मप्रदेशचलनं द्वितीयमेकत्ववितर्क शुक्लध्यानं भवति २ । सूक्ष्मक्रियाप्रतिपातिकाययोगावलम्बनेनात्मप्रदेशचलनं उसी समय उनके समुच्छिन्नक्रिया नामक निर्मल ध्यान प्रकट होता है ॥ अन्तिम समयमें शेषबचीं तेरह कर्मप्रकृतियाँ भी नष्ट हो जाती हैं । इस तरह पाँच हृख अक्षरोंके उच्चारण करनेमें जितना समय लगता है उतने समय तक चौदहवें गुणस्थानमें रहकर वह शुद्धात्मा मुक्त हो जाता है ॥ कर्मप्रकृति नामक ग्रन्थमें भी लिखा है-'यदि सयोगकेवलीके आयु कर्मकी स्थिति अन्तर्मुहूर्त और शेष तीन अघातिकर्मोकी स्थिति उससे अधिक रहती है तो वे आठ समयमें केवली समुद्घातके द्वारा दण्ड कपाट प्रतर और लोकपूरण रूपसे आत्मप्रदेशोंका फैलाव तथा प्रतर, कपाट, दण्ड और शरीरप्रवेश रूपसे आत्मप्रदेशोंका संकोच करके शेषकर्मोंकी स्थिति आयुकर्मके बराबर करते हैं । उसके पश्चात् तीसरे शुक्ल ध्यानके बलसे काययोग, वचनयोग और मनोयोगका निरोध करके अयोगकेवली हो जाते हैं। और यदि सयोगकेवलीके चारों अघातियाकर्मोंकी स्थिति पहलेसे ही समान होती है तो समुद्घातके विना ही तीसरे शुक्लध्यानके द्वारा योगका निरोध करके चौदहवे गुणस्थानवर्ती अयोगकेवली हो जाते हैं। उसके बाद वह अयोगकेवली व्युपरतक्रियानिवृत्ति नामक चौथे शुक्लध्यानके बलसे अयोगकेवली गुणस्थानके द्विचरम समयमें बहात्तर कर्मप्रकृतियोंका क्षय करता है । फिर अन्तिम समयमें वेदनीय आदि तेरह कर्मप्रकृतियोंका क्षय करता है | इसका खुलासा इस प्रकार है-'अयोगकेवलीके द्विचरम समयमें कोई एक वेदनीय, देवगति, औदारिक वैक्रियिक आहारक तैजस और कार्मण शरीर, पाँच बंधन, पाँच संघात, छः संस्थान, तीन अंगोपांग, छ: संहनन, पाँच वर्ण, दो गन्ध, पाँच रस, आठ स्पर्श, देवगत्यानुपूव्ये, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy