SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ -४८२] १२. धर्मानुप्रेक्षा ३७५ वृषभादिवर्धमानान्तेभ्यो नमः ॥ ओं अर्हन्मुखकमलवासिनि पापात्मक्षयंकर श्रुतज्ञानज्वालासहस्र प्रज्वलिते सरखति मत्पापं हन हन दह दह क्षा क्षीं हूं क्षौं क्षः क्षीरधवले अमृतसंभवे व व हूं हूं स्वाहा । इयं पापभक्षिणी विद्या । सिद्धचक्रम् । असिआउसा । अवर्ण नाभिकमले, सि मस्तककमले, सा मुखकमले, आ कण्ठकमले, उ हृदये । नमः सर्वसिद्धेभ्यः । ओंकार-ह्रींकार-अकार-अहम् इत्यादिकं व स्मरणीयम्। “नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे ललाटे, वके नाभी शिरसि हृदये तालुनि भ्रयुगान्ते । ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषयं चित्तमालम्बनीयम् ॥” इति। इति पदस्थध्यानं समाप्तम् ॥ अथ पिण्डस्थध्यानमुच्यते । पिण्डस्थध्याने पञ्च धारणा भवन्ति । ताः काः। पार्थिवी १. आमेयी २, मारुती ३, वारुणी ४, तात्त्विकी ५ चेति । निरञ्जनस्थाने योगी चिन्तयति । किम् । क्षीरसमुद्र रजुप्रमाणमध्यलोकसमानं शब्दरहितमुपशमितकल्लोलं कर्पूरहारतुषारदुग्धवदुज्वलं स्मरति । तस्य मध्ये जम्बूद्वीपप्रमाणं सहस्र. दलकमलं सुवर्ण देदीप्यमानं तदुत्पन्नपद्मरागमणिसदृशकेसरालीविराजितं मनोभ्रमररञ्जकं स्मरति । तत्र जम्बूद्वीपप्रमाणसहस्रदलकमले हेमनिभे कनकाचलमयीं दिव्यकर्णिकां चिन्तयेत् । ततः तत्कर्णिकाया मध्ये शरत्कालचन्द्रसदृशमुन्नत सिंहासनं चिन्तयति । ततः तस्य सिंहासनोपरि आत्मानं सुखासीनं शान्तदान्तरागद्वेषादिरहितं ध्यायेत् पार्थिवी।। ततोऽसौ ध्यानी निजनाभिमण्डले मनोज्ञकमनीयषोडशोन्नतपत्रकं कमलं. तस्य कमलस्य पत्रं पत्रं प्रति षोडशखरान् स्मरेत् । तत्कर्णिकाया मध्ये महामन्त्रं विस्फुरन्तम् ऊर्ध्वरेफ कलाबिन्दुसहितं चन्द्रकोटिकान्या व्याप्तदिग्मुख 'अहं' इति चिन्तयेत् । ततस्तस्याहमित्यक्षरस्य रेफात् निर्गच्छन्तीं धूमशिखां स्मरेत् । ततस्तत्पश्चात् स्फुलिङ्गपंक्तीः अमिकणान् चिन्तयेत् । ततः ज्वालावलीम् अग्निज्वालाश्रेणी चिन्तयेत् । ततः तेन ज्वालाकलापेन वर्धमानेन हृदयस्थितं कमलं दहति। तत्कमलमष्टकर्मनिर्माणमष्टपत्राव्यम् अधोमुखं महामश्रोत्पन्नवैश्वानरो दहति । ततः शरीरस्य बहिः त्रिकोणम् अग्निमण्डलम् । "वडिवीजसमाक्रान्तं पर्यन्ते स्वस्तिकाङ्कितम्। ऊर्ध्व वायुपुरोद्भूतं निर्धूमं कनकप्रभम् ॥" "अन्तर्दहति मन्त्रार्चिर्बहिवहिपुर पुरम् । धगद्धगिति विस्फूर्जज्वालाप्रचयभासुरम् ॥ भस्मभावमसौ नीत्वा शरीरं तच्च पङ्कजम् । दाह्याभावात् वयं शान्ति चाहिये। 'ओं अर्हन्मुखकमलवासिनि पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रप्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षां क्षी शं क्षौ क्षः क्षीरवरधवले अमृतसंभवे वं वं हूं हूं स्वाहा ।' ये पापभक्षिणी विद्याके अक्षर हैं । सिद्धचक्रमंत्रका भी ध्यान करना चाहिये । असि आ उ सा इन पाँच अक्षरोंमें से 'अकार' को नाभिकमलमें, 'सि' अक्षरको मस्तक कमलपर, 'आ' अक्षरको कंठस्थ कमलमें, 'उ' अक्षरको हृदय कमलपर और 'सा' अक्षरको मुखस्थ कमलपर चिन्तवन करना चाहिये । 'नमः सर्वसिद्धेभ्यः' यह भी एक मंत्रपद है । इस शरीरमें निर्मल ज्ञानियोंने मुख, नाभि, शिर, हृदय, ताल भृकुटियोंका मध्य इनको ध्यान करनेके स्थान कहा है । उनमेंसे किसी एकमें चित्तको स्थिर करना चाहिये । इस प्रकार पदस्थ ध्यानका वर्णन समाप्त हुआ। अब पिण्डस्थ ध्यानको कहते हैं । पिण्डस्थ ध्यानमें पाँच धारणाएँ होती हैं । पार्थिवी, आग्नेयी, मारुती, वारुणी और तात्त्विकी । इनमेंसे पहले पार्थिवी धारणाको कहते हैं । प्रथम ही योगी किसी निर्जन स्थानमें एकराजु प्रमाण मध्य लोकके समान निःशब्द नितरंग और कपूर अथवा बरफ या दूधके समान सफ़ेद क्षीरसमुद्रका ध्यान करे । उसमें जम्बूद्वीपके बराबर सुवर्णमय हजार पत्तों वाले कमलका चिन्तन करे । वह कमल पमरागमणिके सदृश केसरोंकी पंक्तिसे शोभित हो और मनरूपी भौरेको अनुरक्त करने वाला हो । फिर उस जम्बूद्वीप जितने विस्तार वाले सहस्र दल कमलमें सुमेरुमय. दिव्य कर्णिकाका चिन्तन करे । फिर उस कर्णिकामें शरद् कालके चन्द्रमाके समान श्वेतवर्णका एक ऊँचा सिंहासन चिन्तन करें । उस सिंहासनपर अपनेको सुखसे बैठा हुआ शान्त, जितेन्द्रिय और रागद्वेषसे रहित चिन्तवन करे। यह पार्थिवी धारणाका स्वरूप है। इसके पश्चात् वह ध्यानी पुरुष अपने नाभिमण्डलमें सोलह ऊँचे पत्तोंवाले एक मनोहर कमलका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy