SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३५६ स्वामिकार्तिकेयानुप्रेक्षा [गा०४७०दोलायितादयः ३२ । क्रियाकरणे कायोत्सर्गस्य द्वात्रिंशदोषाः । व्युत्सृष्टबाहुयुगले चतुरनुलान्तरितसमपादे सर्वाङ्गचलनरहिते कायोत्सर्गेऽपि दोषाः स्युः । आर्षे चोक्तम् । 'वितस्त्यन्तरपादाग्रं तत्र्यंशान्तरपार्णिकम् । सममृज्वायतस्थानमास्थाय रचितस्थितिः ॥ इत्युक्तकायोत्सर्गः। घोटकपादं लतावक्र स्तम्भावष्टम्भं कुड्याश्रित मालिकोद्वहन शबरीगुह्यगृहनं शंखलितं लम्बितम् उत्तरितं स्तनदृष्टिः काकावलोकनं खलीनितं युगकन्धरं कपित्थमुष्टिः शीर्षप्रकम्पनं मूकसंज्ञा अङ्गुलिचालनं भ्रूक्षेपम् उन्मत्तं पिशाचम् अष्टदिगवलोकनं प्रीवोन्नमनं निष्ठीवनम् अगस्पर्शनमिति चारित्रसारादौ मन्तव्याः। किमर्थ व्युत्सर्गः । निःसंगत्वं निर्भयत्वं जीवताशानिरासः दोषोच्छेदो मोक्षमार्गभावनापरत्वमित्याद्यर्थम् ॥४६९॥ अथ ध्यानमभिधत्ते अंतो-मुहत्त-मत्तं लीणं वत्थुम्मि' माणसं णाणं । झाणं भण्णदि समए असुहं च सुहं च तं दुविहं ॥ ४७०॥ [छाया-अन्तर्महर्तमानं लीनं वस्तनि मानसं ज्ञानम । ध्यानं भण्यते समये अशभं च शुभं च तत् द्विविधम ॥1 समये सिद्धान्ते जिनागमे गण्यते कथ्यते । किं तत् । ध्यानं ध्यायते चिन्त्यते इति ध्यानम् । तत् कियत्कालम् । अन्तर्मुहूर्तमानं मुहूर्तस्य घटिकाद्वयस्य मध्ये अन्तर्मुहूर्तमात्रम् , अन्तर्मुहूर्तकालं ध्यानं तिष्ठतीत्यर्थः । एकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तकालं ध्यानं तिष्ठतीत्यर्थः । उक्तं चोमास्वामिना। एकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात्' । अन्तर्मुहूर्तकालं मर्यादीकृत्य ध्यानं भवति । अन्तर्मुहूर्तात् परतः एकाग्रचिन्तानिरोधलक्षणध्यानं न भवतीत्यर्थः । किं तत् ध्यानम् , वस्तनि लीनं वस्तुनि पदार्थे जीवादिपदार्थे द्रव्ये पर्याये वा लीनं लयं प्राप्तम् एकत्वं गतम् एकाग्रताप्राप्तम् । मानसज्ञानमेव मनसि भवं मानसोत्पन्नज्ञानं ध्यानमेव । तत् ध्यानं द्विविधं द्विप्रकारम् , प्रशस्ताप्रशस्तभेदात् द्वैधम् , पापात्रवहेतुत्वादशुभम् अप्रशस्तमातरौद्रध्यानद्वयम् , शुभं कर्ममलकलङ्कनिर्दहनसमर्थ धर्मशुक्लद्वयं प्रशस्तम् ॥ ४७०॥ अथ ते द्वे ध्याने विभजति निश्चल खड़े रहनेका नाम कायोत्सर्ग है। उसके बत्तीस दोष इस प्रकार हैं-घोड़ेकी तरह एक पैरको उठाकर या नमाकर खड़े होना, लताकी तरह अंगोंको हिलाना, स्तम्भके सहारेसे खड़े होना, दीवारके सहारेसे खड़े होना, मालायुक्त पीठके ऊपर खड़े होना, भीलनीकी तरह जंघाओंसे जघन भागको दबाकर खड़े होना, दोनों चरणोंके बीचमें बहुत अन्तराल रखकर खड़ा होना, नाभिसे ऊपरके भागको नमाकर अथवा सीना तानकर खड़े होना, अपने स्तनों पर दृष्टि रखना, कौवेकी तरह एक ओरको ताकना, लगामसे पीड़ित घोड़ेकी तरह दातोंका कटकटाना, जुएसे पीड़ित बैलकी तरह गर्दनको फैलाना, कैथकी तरह मुट्ठियोंको कारके कायोत्सर्ग करना, सिर हिलाना, गूंगेको तरह मुँह बनाना, अंगुलियोंपर गिनना, भृकुटी चलाना, शराबीकी तरह उंगना, पिशाचकी तरह लगना, आठों दिशाओंकी ओर ताकना, गर्दनको झुकाना, प्रणाम करना, थूकना या खकारना और अंगोंका स्पर्श करना, कायोत्सर्ग करते समय ये बत्तीस दोष नहीं लगाने चाहिये ॥ ४६९ ।। आगे ध्यानका वर्णन करते हैं । अर्थ-किसी वस्तुमें अन्तर्मुहूर्तके लिये मानस ज्ञानके लीन होनेको आगममें ध्यान कहा है । वह दो प्रकारका होता है-एक शुभ ध्यान और एक अशुभ ध्यान । भावार्थ-मानसिक ज्ञानका किसी एक द्रव्यमें अथवा पर्यायमें स्थिर होजाना ही ध्यान है । सो ज्ञानका उपयोग एक वस्तुमें अन्तर्मुहूर्त तक ही एकाग्र रहता है। तत्त्वार्थसूत्रमें भी कहा है-'एक वस्तुमें चिन्ताके निरोधको ध्यान कहते हैं, वह अन्तर्मुहूर्त तक होता है । अतः ध्यान का उत्कृष्ट काल अन्तर्मुहूर्त है । क्यों कि इससे अधिक काल तक एक ही ध्येयमें मनको एकाग्र रख सकना सम्भव १ लसग वत्थुम्हि । २ म असुहं सुद्धं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy