SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ३५२ स्वामिकार्तिकेयानुप्रेक्षा [गा० ४६५[छाया-यः युद्धकामशास्त्रं रागद्वेषाभ्यां परिणतः पठति । लोकवञ्चनहेतुं स्वाध्यायः निष्फलः तस्य ॥] तस्य पुंसः खाध्यायः शास्त्राध्ययनं निःफलं विद्धि वृथा फलदानपरिणतरहितः कार्यकारी न भवति । तस्य कस्य । यः पुमान् युद्धकामशास्त्रं पठति पाठयति चिन्तयति च। युद्धशास्त्रं खगकुन्तशक्तिगदाचक्रधनुर्बाणादिविद्यादिशस्त्रसंग्राममल्लयुद्धादिकशिक्षागजाश्वपरीक्षानरनारीलक्षणसामुद्रिकज्योतिष्कवैद्यकमन्त्रतत्रौषधियन्त्रादिशास्त्रं कामशास्त्रं वा रसायनकुक्कोशस्त्रीसेवादिषु श्रुतं कामक्रीडासनशास्त्र अध्येति परान् अध्यापयति अभ्यासयति। कीदृक् सन्। रागद्वेषाभ्यां परिणतः क्रोधमानमायालोभहास्यादिस्त्रीवेदादिरागद्वेषैः परिणतिं प्राप्तः, एकत्वं गतः। किमर्थम् । लोकवधनार्थ जनानां प्रतारणनिमित्तम् ॥४६४॥ जो अप्पाणं जाणदि असुइ-सरीरादु तच्चदो भिण्णं । जाणग-रूव-सरूवं सो सत्थं जाणदे सव्वं ॥ ४६५॥ [छाया-यः आत्मानं जानाति अशुचि शरीरात् तत्त्वतः भिन्नम् । ज्ञायकरूपवरूपं स शास्त्रं जानाति सर्वम् ॥] स मुनिः जानाति वेत्ति । किं तत् । शास्त्रं जिनोक्तसिद्धान्तं परमागमम् । कियन्मात्रम् । सर्व द्वादशाङ्गरूपम् । स कः । यो योगी मुमुक्षुः आत्मानं जानाति निर्विकल्पसमाधिना स्वस्वरूपं शुद्धबुद्धचिदानन्दमयपरमात्मानं जानाति वेत्ति अनुभवति । तत्त्वतः परमार्थतः निश्चयतः । कथम् । भिन्नं जानाति । कुतः । अशुचिशरीरात् सप्तधातुमलमूत्रात्मकदेहात् भिन्नं पृथग्भूतं वात्मानं जानाति । कीदृशमात्मानम् । ज्ञायकखरूपं ज्ञायकरूपः वेदकखभावः स्वरूपः आत्मा यस्य स तथोकस्तं केवलज्ञानदर्शनमयमात्मानमित्यर्थः । कथम् आत्मानं जानन् सर्वशास्त्रं जानातीति । तदुक्तं च । “जो हि सुदेण भिगच्छदि अप्पाणमिणं तु केवलं सुद्धं । तं सुदकेवलिमिसिणो भणंति लोयप्पदीवयरा॥ जो सुदणाणं सर्व जाणदि सुदकेवली तमाहु जिणा । सुदणाणमाद सर्व जम्हा सुदकेवली तम्हा ॥” इति ॥ ४६५॥ जो णवि जाणदि अप्पं णाण-सरूवं सरीरदो भिण्णं । सो णवि जाणदि सत्थं आगम-पाढं' कुणतो वि ॥४६६ ।। उसका खाध्याय निष्फल है ॥ भावार्थ-क्रोध, मान, माया, लोभ, स्त्रीवेद आदि राग द्वेषके वशीभूत होकर दुनियाके लोगोंको कुमार्गमें ले जानेके लिये युद्धमें प्रयुक्त होनेवाले अस्त्र शस्त्रोंकी विद्याका अभ्यास करना, स्त्रीपुरुषके संभोगसे सम्बन्ध रखने वाले कोकशास्त्र, रतिशास्त्र, भोगासनशास्त्र, कामक्रीड़ा आदि कामशास्त्रोंको पढ़ना पढ़ाना व्यर्थ है । अर्थात् जो शास्त्र मनुष्योंमें हिंसा और कामकी भावनाको जागृत करते हैं उनका पठन पाठन व्यर्थ है । ऐसे ग्रन्थोंके खाध्यायसे आत्महित नहीं हो सकता । इसी तरह लोगोंको ठगाकर धन उपार्जन करनेकी दृष्टि से सामुद्रिकशास्त्र, ज्योतिषशास्त्र और वैद्यकशास्त्रको भी पढ़ना व्यर्थ है । सारांश यह है कि जिससे अपना और दूसरोंका हित किया जा सके वही खाध्याय खाध्याय है ॥ ४६४ ॥ अर्थ-जो अपनी आत्माको इस अपवित्र शरीरसे निश्चयसे भिन्न तथा ज्ञायकखरूप जानता है वह सब शास्त्रोंको जानता है ॥ भावार्थ-खाध्यायका यथार्थ प्रयोजन तो अपने शरीरमें बसनेवाली आत्माको जानलेना ही है । अतः जो यह जानता है कि सात धातु और मलमूत्रसे भरे इस शरीरसे मेरी आत्मा वास्तवमें भिन्न है, तथा मैं शुद्ध बुद्ध चिदानन्द खरूप परमात्मा हूँ। केवल ज्ञान केवल दर्शन गेरा स्वरूप है, वह सब शास्त्रोंको जानता है । कहा भी है-'जो श्रुतज्ञानके द्वारा इस केवल शुद्ध आत्माको जानता है उसे लोकको जानने देखने वाले केवली भगवान् श्रुतकेवली कहते हैं । जो समस्त श्रुतज्ञानको जानता है, उसे जिन भगवानने श्रुतकेवली कहा है। क्यों कि पूरा ज्ञान आत्मा अतः वह श्रुतकेवली है ॥ ४६५ ॥ अर्थजो ज्ञानखरूप आत्माको शरीरसे भिन्न नहीं जानता, वह आगमका पठन पाठन करते हुए भी शास्त्र १ग पाठ (१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy