SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ १२. धर्मानुप्रेक्षा ३४५ निश्चयः प्रतीतः विश्वासः तेन सहितः युक्तः मुनिः श्रावको वा पुनरपि एकवार दोषनिराकरणे कृते पुनः तं दोषं कर्तुं न इच्छति, अपराधं व्रतातिचारादिकं विधातुं न वाञ्छति ईहते नैव । यद्यपि स्वयं शतखण्डं याति परीषहै: उपसर्गः व्याधिभिः शरीरं शतधा खण्डता याति तथापि तं दोषं कर्तुं न इच्छति ॥ ४५४ ॥ जो चिंतइ अप्पाणं णाण-सरूवं पुणो पुणो णाणी । विकहा-विरत्त-चित्तो' पायच्छित्तं वरं तस्स ॥ ४५५॥ [छाया-यः चिन्तयति आत्मानं ज्ञानस्वरूपं पुनः पुनः ज्ञानी। विकथाविरक्तचित्तः प्रायश्चित्तं वरं तस्य ॥1 तस्य मुनेः श्रावकस्य वा प्रायश्चित्तं वरं श्रेष्ठं तपो भवति । तस्य कस्य । यः ज्ञानी भेदाभेदरत्नत्रयविज्ञानी भेदविज्ञानसंपन्नः चिन्तयति ध्यायति । कम् । कर्मतापन्नं पुनःपुनः वारंवारं मुहर्मुहः आत्मानं स्वपरमात्मानं शुद्धचिद्रूपम् । कीदृक्षम् । ज्ञानखरूपं शुद्धबोधमयं केवलज्ञानदर्शनमयम् । कीदृक् सन् । विकथादिविरक्तमनाः विरूपकथाकथनं विकथा, स्त्रीभोजनराजचोरादिकथाक्रोधमानमायालोभस्पर्शनादीन्द्रियनिद्रास्नेहाः तेभ्यः विरक्त निवृत्तं मनः चित्तं यस्य स तथोक्तः । पञ्चदशबाह्याभ्यन्तरप्रमादरहितः सार्धसप्तत्रिंशत्सहस्रप्रमादविरतो वा आत्मनः परा उत्कृष्टा विशोधनाय यथा स्यादित्येवमर्थः । खसाक्षिका परसाक्षिका च विशुद्धिरुत्कृष्टेति मन्यते । प्रायः इत्युच्यते लोकश्चित्तं तस्य मनो भवेत् , चित्तशुद्धिकरं कर्म प्रायश्चित्तमिति । प्रायश्चित्तफलं भावप्रसादनम् अनवस्थाया अभावः शल्यपरिहरणं धर्मदाादिकं च वेदितव्यम् ॥ ४५५ ॥ अथ विनयतपो गाथात्रयेण विवृणोति विणओ पंच-पयारो दंसण-णाणे तहा चरित्ते य । बारस-भेयम्मि तवे उवयारों बहु-विहो णेओ ॥४५६॥ [छाया-विनयः पञ्चप्रकारः दर्शन-ज्ञाने तथा चारित्रे च । द्वादशभेदे तपसि उपचारः बहुविधः ज्ञेयः ॥] विनयः कषायेन्द्रियाणां विनयनं स्खवशीकरणं विनयः, अथवा रत्नत्रयस्य तद्वतां रत्नत्रयवतां मुनीनां च नीचैर्वृत्तिविनयः। स पञ्चप्रकारः पञ्चभेदभिन्नः । क्व च । दर्शने सम्यग्दर्शने सम्यक्त्वे तत्त्वार्थश्रद्धाने शङ्काकांक्षाविचिकित्सानां वर्जनं परिहार: उपगूहनस्थिरीकरणवात्सल्यप्रभावनाः भक्त्यादयो गुणाः पञ्चपरमेष्ठिभक्त्यानुरागस्तेषामेव पूजा तेषामेव गुणानुवर्तनम् । तद्यथा। "उवगृहादिअ पुव्वुत्ता तह भत्तिआदिआ य गुणा । संकादिवजणं पि य दंसणविणओ समासेण ॥” इति दर्शने में ऐसी शंका नहीं करनी चाहिये कि आचार्यने मुझे जो प्रायश्चित्त दिया है वह थोड़ा है या बहुत है ॥ भले ही शरीरके खण्ड खण्ड होजायें फिर भी लगे हुए दोषका प्रायश्चित्त लेनेके पश्चात् जो उस दोषको नहीं करना चाहता उस दृढ निश्चयवाले साधुके प्रायश्चित्त नामक तप होता है। भावार्थ-जो साधु यह निश्चय कर लेता है कि परीषह, उपसर्ग, व्याधि वगैरहके द्वारा यदि मेरे शरीरके खण्ड खण्ड भी होजायें तो भी मैं किये हुए दोषको पुनः नहीं करूँगा, उसी साधुका प्रायश्चित्त तप सफल है । और जो प्रायश्चित्त लेने के पश्चात् पुनः उसी दोषको कर बैठता है उसका प्रायश्चित्त निष्फल है ॥ ४५३-४ ॥ अर्थ-जो ज्ञानी मुनि ज्ञान स्वरूप आत्माका वारंवार चिन्तन करता है और विकथा आदि प्रमादोंसे जिसका मन विरक्त रहता है, उसीके उत्कृष्ट प्रायश्चित्त होता है ॥ भावार्थ-पन्द्रह अथवा साढ़े सैंतीस हजार प्रमादोंसे रहित होकर जो मुनि अपने शुद्ध ज्ञानस्वरूप आत्माका ही सदा चिन्तन करता है उसीके वास्तविक प्रायश्चित्त तप होता है; क्यों कि ऐसा करनेसे सब दोपोंसे छुटकारा हो जाता है ॥ ४५५ ॥: आगे तीन गाथाओंसे विनय तपको कहते हैं । अर्थ-विनयके पाँच भेद हैं । दर्शनकी विनय, ज्ञानकी विनय, चारित्रकी विनय, बारह प्रकारके तपकी विनय, और उपचार विनय । उपचार विनयके बहुतसे प्रकार हैं । १लस ग विकहादिविरत्तमणो (म माणो)। २म तवो। ३ ल मसग विणयो। ४ म उअयारो। कार्तिके. ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy