SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ -४२०] १२. धर्मानुप्रेक्षा ३१७ जो पर-दोसं गोवदि णिय-सुकयं जो ण पयडदे लोए। भवियव-भावण-रओ उवगृहण-कारओ सो हु ॥४१९ ॥ [छाया-यः परदोषं गोपयति निजसुकृतं यः न प्रकटयति लोके। भवितव्यभावनारतः उपगूहुनकारकः स खलु ॥] ह इति व्यक्तम् । स सम्यग्दृष्टिरूपगूहनकारकः उपगूहनं परेषामन्येषां दोषाच्छादनं तस्य कारकः कर्ता । स कः । यो भव्यः गोपयति आच्छादयति झम्पयति । कम् । परदोषं परेषामन्येषां सम्यग्दृष्टिश्रावकयतीनां सम्यक्त्वातिचारव्रतभङ्गादिअनितापराधः तं लोके जगति गोपयति तथा लोके न प्रकाशते प्रकटयति न। किं तत् । निजसुकृतं खयंकृतदानपूजातपश्चरणादिकं शास्त्राध्ययनाध्यापनादिकं च । कीदृक्षः सन् । यो भव्यः भवितव्यभावनारतः, यद्भाव्यं तद्भवत्येवमिति भावनायां रतः तत्परः निश्चयः। तथाहि भेदाभेदरत्नत्रयभावनारूपो मोक्षमार्गः स्वभावेन शुद्ध एव तावत् । तत्राज्ञानिजननिमित्तन तथैवाभक्तजननिमित्तेन च धर्मस्य पैशून्यं दूषणम् अपवादो दुःप्रभावना यदा भवति तदागमाविरोधेन यथाशक्त्यर्थेन धर्मोपदेशेन वा यद्धर्मार्थ दोषस्य झम्पनं निवारणं क्रियते तझ्यवहारनयेनोपगृहनं भण्यते। निश्चयेन पुनः तस्यैव सहकारित्वेन निजनिरञ्जननिर्दोषपरमात्मनः प्रच्छादकाः ये मिथ्यात्वरागादिदोषास्तेषां तस्मिन्नेव परमात्मनि सम्यक् श्रद्धानज्ञानानुष्ठानरूपं यद्ध्यानं तेन प्रच्छादनं विनाशनं गोपनं झम्पनं तदेवोपगृहनमिति ॥ ४१९ ॥ अथ स्थितिकरणं द्रढयति धम्मादो चलमाणं जो अण्णं संठवेदि धम्मम्मि । अप्पाणं पि सुदिढयदि ठिदि-करणं होदि तस्सेव ॥ ४२० ॥ [छाया-धर्मतः चलन्तं यः अन्य संस्थापयति धर्मे । आत्मानमपि सुद्रढयति स्थितिकरणं भवति तस्व एव ॥] तस्यैव भव्यजीवस्यैव स्थितिकरणं भवति । सम्यक्त्वव्रतज्ञानधर्मात् प्रच्युतवतः जीवस्य पुनः तत्र सम्यक्त्वादिषु स्थित्या दृढीकरणं स्थिरीकरणम् । तस्य कस्य । यः पुमान् धर्मात् चलमानं सम्यक्त्वात् व्रताद्वा चलनेन पतनोन्मुखम् अन्यं परपुरुष सम्यग्दृष्टिं व्रतधारिणं वा धर्म सम्यक्त्वव्रतलक्षणे स्थापयति स्थिरीकरोति निश्चलीकरोति, अपि पुनः स द्रढयति सुष्ठ अतिशयेन दृढीकरोति । कम् । आत्मानं स्वदेहिनम् । क। धर्मे भेदाभेदरत्नत्रये स्वात्मानं द्रढयतीत्यर्थः । तथाहि भेदा ॥ ४१८ ॥ आगे उपगूहन गुणको कहते हैं । अर्थ--जो सम्यग्दृष्टि दूसरोंके दोषोंको तो ढाँकता है और अपने सुकृतको लोकमें प्रकाशित नहीं करता । तथा ऐसे भावना रखता है कि जो भवितव्य है वही होता है, उसे उपगूहन गुणका धारी कहते हैं । भावार्थ-किसी सम्यग्दृष्टि, श्रावक अथवा मुनिके द्वारा सम्यक्त्वमें कोई अतिचार लगाया गया हो, या व्रतका भंग किया गया हो तो सम्यग्दृष्टि उसे लोकमें प्रकाशित नहीं करता । आशय यह है कि सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्ररूप मोक्षमार्ग खभावसे ही शुद्ध है । किन्तु जब अज्ञानी अथवा अश्रद्धालु मनुष्योंके निमित्तसे धर्मका अपवाद होनेके कारण उस मार्गकी बदनामी होती हो तो आगमके अनुसार धर्मोपदेशके द्वारा यथाशक्ति जो उस बदनामीका निवारण किया जाता है उसे व्यवहारसे उपगृहन अंग कहते हैं। तथा अपने निरंजन निर्दोष परमात्माको ढांकनेवाले जो मिथ्यात्व राग आदि दोष हैं, उन दोषोंको दूर करनेका उपाय करना निश्चयसे उपगूहन अंग कहा है ।। ४१९ ॥ आगे स्थितिकरण गुणको कहते हैं । अर्थ-जो धर्मसे चलायमान अन्य जीवको धर्ममें स्थिर करता है तथा अपनेको भी धर्ममें दृढ़ करता है उसीके स्थितिकरण गुण होता है ॥ भावार्थ-मुनि, आर्यिका और श्रावक श्राविकाके मेदसे चार प्रकारके संघमेंसे जब कोई व्यक्ति दर्शन मोहनीय अथवा चारित्र मोहनीयके उदयसे सम्यग्दर्शन या सम्यक् चारित्रको छोड़ना चाहता हो तो यथाशक्ति आगमानुकूल धर्मका उपदेश देकर १ ल म स ग सुकयं णो पयासदे । २ म भविअव्व । ३ ब टिदियरणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy