SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४०९ [ छाया - इति एष जिनधर्मः अलब्धपूर्वः अनादिकाले अपि । मिथ्यात्वसंयुतानां जीवानां लब्धिहीनानाम् ॥ ] इत्युक्तप्रकारेण एष प्रत्यक्षीभूतो जिनधर्मः सर्वज्ञोक्तधर्मः मिथ्यात्वसंयुक्तानां जीवानाम् अनादिकालीनमिध्यात्वसंयुक्तानां जीवानाम् अनादिकालेऽपि अनन्तानन्तातीतकालेऽपि अपिशब्दात् अभव्यदूरानुत्तरभव्यापेक्षया वर्तमान कालानन्तानन्तभविष्यत्काले, अलब्धपूर्वः पूर्व न लब्धः न प्राप्तः जिनधर्मो न प्राप्तः । कीदृक्षाणाम् । लब्धिहीनानां क्षयोपशमलब्धिरहितानाम् ॥ ४०८ ॥ अथ दशप्रकारधर्मस्य माहात्म्यमभिष्टौति दे दह- प्यारा पावं - कम्मस्से णासया भणिया । ३१० पुण्णस्स य संजणया पर पुण्णत्थं ण कायव्वा ॥ ४०९ ॥ [ छाया - एते दश प्रकाराः पापकर्मणः नाशकाः भणिताः । पुण्यस्य च संजनकाः परं पुण्यार्थं न कर्तव्याः ॥ ] एते पूर्वोका दशप्रकारा उत्तमक्षमादिदशमेदभिन्नाः पापकर्मणः नाशकाः । 'अतोऽन्यत्पापम् ।' असद्वेद्याशुभायुर्नामगोत्रज्ञानावरणदर्शनावरणमोहनीयान्तरायस्य अशुभप्रकृतेः व्यशीतिसंख्यायाः ८२ नाशकाः विनाशकाः स्फेटकाः क्षयकर्तारः उपशमकाः क्षयोपशमका भणिताः कथिताः । च पुनः कथंभूताः । पुण्यस्य जनकाः पुण्यकर्मणः सद्वैद्यशुभायुर्नामगोत्रस्य पुण्यप्रकृतेः प्रशस्तशुभप्रकृतेः द्विचत्वारिंशत्संख्यायाः संजनकाः उत्पादकाः कथिताः । परं केवलं ते पूर्वोक्ताः दशविधोत्तमक्षमादिधर्माः पुण्यार्थं शुभप्रकृतिबन्धनार्थं न कर्तव्याः न कार्याः, पुण्यं संसारकारणमिति हेतोः ॥ ४०९ ॥ अथ पुण्यकर्मवाञ्छा गाथाचतुष्केण निषेधयति पुणं पि जो समिच्छदि संसारो तेण ईहिदो होदि । पुण्णं सुगेई - हेदु' पुण्ण-खर्षेणेव णिव्वाणं ॥ ४१० ॥ [ छाया - पुण्यम् अपि यः समिच्छति संसारः तेन ईहितः भवति । पुण्यं सुगतिहेतुः पुण्यक्षयेण एव निर्वाणम् ॥ ] यः पुमान् समिच्छति वाञ्छति । किं तत् । पुण्यं शुभकर्म प्रशस्तप्रकृतिं । तेन पुंसा संसारः चतुर्गतिलक्षणो भवः ईहितो भवति धर्म कालादि लब्धिहीन मिथ्यादृष्टि जीवोंको अनादि काल बीत जानेपर भी प्राप्त नहीं हुआ ||४०८॥ अर्थ-ये धर्मके दशमेद पापकर्मका नाश करनेवाले और पुण्यकर्मका बन्ध करनेवाले कहे हैं । किन्तु इन्हें पुण्यके लिये नहीं करना चाहिये ॥ भावार्थ - सातावेदनीय एक, शुभ आयु तीन-तिर्यश्चायु, मनुष्यायु, देवायु, शुभ गोत्र एक तथा नामकर्मकी शुभ प्रकृतियाँ ३७, ये ४२ तो पुण्यकर्म हैं और चारों घातिकमोंकी ४७ प्रकृतियाँ, एक असातावेदनीय, एक नरकायु, एक नीच गोत्र तथा नामकर्मकी ३४ अशुभ प्रकृतियाँ ये चौरासी पुण्य प्रकृतियाँ हैं । दशलक्षण धर्मको पापका नाश करनेवाला और पुण्यका संचय करानेवाला कहा है । किन्तु पुण्यसंचयकी भावनासे इन दश धर्मोका पालन नहीं करना चाहिये; क्योंकि पुण्य भी कर्मबन्ध ही है । अतः वह भी संसारका कारण है ॥ ४०९ ॥ आगे चार गाथाओंसे पुण्यकर्मकी इच्छा का निषेध करते हैं । अर्थ-जो पुण्यको भी चाहता है वह संसारको चाहता है; क्यों कि पुण्य सुगतिका कारण है । पुण्यका क्षय होनेसे ही मोक्ष होता है ॥ भावार्थ- समस्त कर्मोंसे छूट जानेका नाम ही मोक्ष है। चूंकि पुण्य भी कर्म ही है। अतः जो पुण्यको चाहता है वह संसारमें ही रहना चाहता है । आशय यह है कि जो सम्यग्दृष्टि जीव हैं उनका देव शास्त्र और गुरुकी भक्ति रूप पुण्यकर्म भी परम्परासे मोक्षका कारण होता है । किन्तु सम्यक्त्वसे हीन जीवोंका पुण्य मी शुभकारी नहीं है । क्यों कि निदान पूर्वक बांधे गये पुण्यसे मिथ्यादृष्टि जीव दूसरे १ सर्वत्र पाव-कम्मस्सं [ पाव-कम्मस्स ] । २ म सुधार ग गइहे । ३ ल म स ग छेउ (डं) । ४ क म सग खयेणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy