SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २६८ स्वामिकार्तिकेयानुप्रेक्षा [गा० ३६७कदलीपत्रोलूकपत्रपनपत्रादौ आहारस्य निक्षेपः मोचनम् १। सचित्तेन कदल्यादिपत्रादिना आहारस्य अपिधानम् आवरणम् आच्छादनम् २ । अपरदातुर्देयस्यार्पणं मम कार्य वर्तते त्वं देहीति परव्यपदेशः, परस्य व्यपदेशः कथनं वा, अत्र परे अन्ये दातारो वर्तन्ते नाहमत्र दायको वर्ते इति परव्यपदेशः ३ । यद्दानं ददत् पुमान् आदरं न कुरुते अपरदातृगुणान् न क्षमते वा तन्मात्सर्यम् ४ । अकाले भोजनं अनगारायोग्यकाले दानं क्षुधितेऽनगारे विमर्दकरणं च कालातिक्रमः ५। इत्यतिथिसंविभागाख्य तृतीयशिक्षाव्रतं समाप्तम् ॥ ३६५-६ ॥ अथ देशावकाशिकशिक्षाव्रतं गाथाद्वयेन व्याचष्टे पुष-पमाण-कदाणं सब-दिसीणं पुणो वि संवरणं । इंदिय-विसयाण तहा' पुणो वि जो कुणदि संवरणं ॥ ३६७ ॥ वासादि-कय-पमाणं दिणे दिणे लोह-काम-समणहूँ। सावज-वजणटुं तस्स चउत्थं वयं होदि ॥ ३६८ ॥ [छाया-पूर्वप्रमाणकृतानां सर्वदिशानां पुनः अपि संवरणम् । इन्द्रियविषयाणां तथा पुनः अपि यः करोति संवरणम् ॥ वर्षादिकृतप्रमाणं दिने दिने लोभकामशमनार्थम् । सावद्यवर्जनार्थ तस्य चतुर्थ व्रतं भवति ॥1 तस्य पुंसः चतुर्थ शिक्षाव्रतं देशावकाशिकाख्यं भवति । तस्य कस्य । यः श्रावकः पुनरपि पूर्वप्रमाणकृतानां पूर्व स्मन् दिग्गुणव्रते प्रमाणविषयकृतानां सर्वदिशानां पूर्वोत्तरपश्चिमदक्षिणदिग्विदिगधोर्ध्वदिगिति दशदिशां दिशानां काष्ठानां संवरणं संकोचनं करोति शालिप्रतोलिखातिकामार्गगृहहट्टनदीसरोवरकूपसमुद्रग्रामयोजनवनोपवनादिपरिमाणं मर्यादा प्रतिदिनं करोतीत्यर्थः । तथा इन्द्रियविषयाणाम् इन्द्रियाणां सेव्या ये विषया गोचराः गम्याः तेषाम् इन्द्रियविषयाणां स्पर्श ८ रस ५ गन्ध २ वर्ण ५ शब्दानां ७ पदार्थानां पुनरपि पूर्व निषिद्धानामपि पुनः संवरणं संकोचनं निवृत्तिं प्रतिदिनं करोति । दिने दिने दिन के पत्ते, कमलके पत्ते वगैरहमें आहारका रखना १, केले के सचित्त पत्ते वगैरहसे आहारको ढांकना २, दूसरे दाताने जो द्रव्य देनेको रखा है उसे स्वयं दे देना अथवा दूसरेपर दान देनेका भार सौंप देना कि मुझे काम है तुम दे देना, अथवा और बहुतसे देनेवाले हैं, अतः मैं देकर क्या करूंगा, इस प्रकार दूसरोंके बहानेसे खयं दान न देना, दान देनेवाले अन्य दातासे ईर्षा करना, मुनियोंके भोजनके समयको टालकर अकालमें भोजन करना, अतिथिसंविभाग व्रतके ये पांच अतिचार छोड़ने चाहिये । अतिथिसंविभाग नामके तीसरे शिक्षाव्रतका कथन समाप्त हुआ ।। ३६५-३६६ ॥ अब दो गाथाओंसे देशावकाशिक नामके शिक्षाव्रतको कहते हैं । अर्थ-जो श्रावक लोभ और कामको घटानेके लिये तथा पापको छोड़नेके लिये वर्ष आदिकी अथवा प्रति दिनकी मर्यादा करके, पहले दिग्विरतिव्रतमें किये हुए दिशाओंके परिमाणको तथा भोगोपभोगपरिमाणमें किये हुए इन्द्रियोंके विषयोंके परिमाणको और भी कम करता है उसके चौथा देशावकाशिक नामका शिक्षाव्रत होता है ॥ भावार्थ-दिग्विरति नामक गुणव्रतमें दसों दिशाओंकी मर्यादा जीवनपर्यन्तके लिये की जाती है, तथा भोगोपभोग परिमाण व्रतमें इन्द्रियोंके विषयोंकी मर्यादा की जाती है। किन्तु देशावकाशिक नामके शिक्षाव्रतमें कालकी मर्यादा बांध कर उक्त दोनों मर्यादाओंको और भी कम किया जाता है । अर्थात् जिस नगर या ग्राममें देशावकाशिक व्रती रहता हो उस नगरकी चार दीवारी, खाई, या अमुक मार्ग अथवा अमुक घर, बाजार, नदी, सरोवर, कुआ, समुद्र, गांव, वन, उपवन वगैरहकी मर्यादा बांध कर १ब कयाणं। २ ब तह (?)। ३ ब दिणि दिणि (१)। ४ ल म सग समणत्थं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy