SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ -३६१] १२. धर्मानुप्रेक्षा २६३ आहाराभयभैषज्यशास्त्रदानप्रकारं दानम् । अतिथिसंविभागं पुनः कथंभूतम् । सर्वसिद्धिसौख्यकर, सिद्धेः मुक्तः निर्वाणस्य सौख्यानि सर्वाणि च तानि सौख्यानि च तानि सर्वसौख्यानि करोतीति सर्वसिद्धिसौख्यकरम । च पुनः, सर्वदानानां "गोहेमं गजवाजिभूमिमहिलादासीतिलस्यन्दनं सद्नेहप्रतिबद्धमत्र दशधा दानं शठः कीर्तितम् । तदाता कुगतिं व्रजेच्च पुरतो हिंसादिसंवर्धनात् तन्नेतापि च तत्सदा त्यज बुधैर्निन्द्यं कलंकास्पदम् ॥” इति दशविधदानानां मध्ये सारतरं दानम् उत्कृष्टम् अतिशयेनोत्कृष्टम् तस्य कस्य । यः श्रावकः स्वयमात्मना वहस्तेन वा दानम् आहारौषधाभयज्ञानप्रदानम् । तत्किम् । 'अनुग्रहार्थ स्वस्यातिसर्गो दानम् । आत्मनः परस्य च उपकारः अनुग्रह उच्यते, सोऽर्थः प्रयोजनं यस्मिन् दानकर्मणि तत् अनुग्रहार्थ खोपकाराय विशिष्टपुण्यसंचयलक्षणाय परोपकाराय सम्यग्दर्शनज्ञानचारित्रवृद्धये खस्य धनस्य अतिसर्गोऽतिसर्जनं दानमुच्यते । ददाति प्रयच्छति । क केभ्यो वा। त्रिविधे पात्रे त्रिविधेषु पात्रेषु महाव्रतसम्यक्त्वविराजितमुत्तमं पात्रम् , श्रावकबतसम्यक्त्वपवित्रं मध्यमपात्रम्, सम्यक्त्वैकेन निर्मलीकृतं जघन्यपात्रम् ; इति त्रिविधपात्रेभ्यः दानं ददाति । कीदृक्षः । श्राद्धो दाता सदा नित्य निरन्तरं श्रद्धादिगुणैः संयुक्तः । श्रद्धा १ तुष्टि २ भक्ति ३ विज्ञानम् ४ अलुब्धता ५ क्षमा ६ शक्तिः ७ । यत्रैते सप्त गुणास्तं दातारं प्रशंसन्ति । तथा प्रकारान्तरेण । “श्रद्धा १ भक्ति २ रलोलत्वं ३ दया ४ शक्तिः ५ क्षमा परा । विज्ञानं ७ चेति सप्तैते गुणा दातुः प्रकीर्तिताः ॥" "चित्तरागो भवेद्यस्य पात्रं लब्ध मयाधुना । पुण्यवानहमेवेति स श्रद्धावानिहोच्यते ॥ १ ॥ आभुक्तेर्वरपात्रस्य संनिधौ व्यवतिष्ठते । तदनिसेवनं कुर्वन् सा भक्तिः परिकीर्तिता ॥ २॥ अमुष्मादस्ति मे कार्यमस्मै दानं ददाम्यहम् । ईदृङ्मनो न यस्यास्ति स दाता नैव लोभवान् ॥३॥ कार्य प्रति प्रयातीति कीटादीनवलोकयन् । गृहमध्ये प्रयत्नेन स दाता स्याइयापरः ॥ ४॥ सर्वमाहारमनाति ग्राहको बहुभोजकः । इत्येतनास्ति यश्चित्ते सा शक्तिः परिकल्प्यते ॥ ५॥ पुत्रदारादिभिर्दोषे कृतेऽपि च न कुप्यति । या पुनर्दानकालेऽसौ क्षमावानिति भण्यते ॥ ६ ॥ पात्रापात्रे समायाते गुणदोषविशेषवित् । ज्ञानवान् स भवेदाता गुणैरेभिः समन्वितः॥ ७॥" इति सप्तगुणैः सहितो दाता भवति। पुनः कीदृक् । दाता ज्ञानी पात्रापात्रदेयादेयधर्माधर्मतत्त्वातत्वादिविचारज्ञः । पुनः कीदृग्विधः । नवदानविधिभिः संयुक्तः, नवप्रकारपुण्योपार्जनविधिमिः सहितः । तद्यथा“पडिगह १ मुच्चट्ठाणं २ पादोदय ३ मञ्चणं ४ च पणमं च ५। मण ६ वयण ७ कायसुद्धी ८ एसणसुद्धी य ९ णवविहं पुण्णं ॥१॥ पत्तं णियघरदारे दहणण्णत्थ वा विमग्गित्ता । पडिगहणं कायव्वं णमोत्थु ठाहु त्ति भणिदूण ॥२॥णेदूणं णियगेहं जिरवजाणुवहउच्चठाणम्हि । ठविदूण तदो चलणाण धोवणं होदि कायव्वं ॥३॥ पादोदयं पवित्तं सिरम्मि कादूण अचणं कुजा । गंधक्खयकुसुमणिवेजदीवधूवेहिँ फलेहिं ॥ ४ ॥ पुप्फंजलिं खि वित्ता पयपुरदो वंदणं तदो कुना । यइऊण अरुई मणसुद्धी होदि कायव्वा ॥५॥ णिटुरककसवयणाइवजण सा वियाण वचिसुद्धी । सव्वत्य मनमें नहीं है वह दाता निर्लोभ है। जो दाता घरमें चींटी वगैरह जन्तुओंको देख कर सावधानता पूर्वक सब काम करता है वह दयालु है । ' यह पात्र बहुत खाऊ है, सारा भोजन खाये जाता है' ऐसा जिसके चित्तमें भाव नहीं है वह दाता शक्तिमान है । जो स्त्री पुत्र वगैरहके अपराध करनेपर मी दानके समय उनपर क्रुद्ध नहीं होता वह दाता क्षमावान् है । जिसे पात्र और अपात्र की समझ है वह दाता ज्ञानी है। इन सात गुणोंसे सहित दाता श्रेष्ठ होता है । ऐसा जो दाता उक्त तीन प्रकारके पात्रोंको यथायोग्य नवधाभक्ति पूर्वक आहार दान, अभय दान, औषध दान और शाख दान देता है वह अतिथिसंविभाग व्रतका धारी होता है । परिग्रह, उच्चस्थान, पादोदक, अर्चन, प्रणाम, मनःशुद्धि, वचनशुद्धि, कायशुद्धि और भोजनशुद्धि ये दानकी नौ विधियां हैं। प्रथम ही पात्रको अपने घरके द्वारपर देखकर अथवा अन्यत्रसे खोज लाकर 'नमोऽस्तु नमोऽस्तु' और 'तिष्ठ तिष्ठ' कह कर ग्रहण करना चाहिये। फिर अपने घरमें लेजाकर उसे ऊंचे आसनपर बैठाना चाहिये। फिर उसके पैर धोने चाहिये। फिर उस पैर धोवनके पवित्र जलको सिर पर लगाना चाहिये। फिर गन्ध, अक्षत, फूल, नैवेद्य, दीप, धूप और फलसे उसकी पूजा करनी चाहिये । फिर चरणोंके समीप नम १बीतरागो' त्यपि पाडः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy