SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ -३४६] १२. धर्मानुप्रेक्षा २५१ जो उवएसो दिजदि किसि-पसु-पालण-वणिज-पमुहेसु । पुरसित्थी'-संजोए अणत्थ-दंडो हवे बिदिओ॥ ३४५॥ [छाया-यः उपदेशः दीयते कृषिपशुपालनवाणिज्यप्रमुखेषु । पुरुषत्रीसंयोगे अनर्थदण्डः भवेत् द्वितीयः ॥] स द्वितीयः पापोपदेशनामानर्थदण्डो भवेत् । स कः । यः उपदेशः दीयते।क। कृषिपशुपालनवाणिज्यप्रमुखेषु, कृषिः कर्षण भूमिखेटनं पामरादीनाम् अग्रे कथयति भूमिरेवं कृष्यते, उदकमेवं निःकाश्यते, बनदाह एवं क्रियते, क्षुद्रपादपतृणादयः एवमुत्पाट्यन्ते इत्याद्यारम्भः अनेनोपायेन क्रियते इत्यादिकथनम् आरम्भोपदेशः पापोपदेशः । तथा पशूनां पालनं रक्षणं गोमहिषीतुरगगजोष्ट्राजखरादीनां रक्षणं क्रियते, अनेनोपायेन वृद्धिर्जायते, इत्यादिकथनं पापोपदेशो भवति । वाणिज्ये व्यापारे क्रयविक्रयकरणे उपदेशः, अस्माद्देशात् गोमहिषीबलीवर्दोष्ट्रगजतुरङ्गादीन् यदि अन्यत्रं देशे विक्रीणीते तदा महान्. धनलाभो भवतीति तिर्यगवणिज्यानामकः पापोपदेशो भवति । अस्मात् पूर्वादिदेशात् दासीदासान् अल्पमूल्यसुलाभान् गृहीत्वा अन्यस्मिन् गुर्जरादिदेशे तद्विक्रयो यदि क्रियते तदा धनलाभो भवेदिति क्लेशवाणिज्या कथ्यते । अथवा वाणिज्य धनधान्यादिलाक्षामधुशस्त्रसाबुककर्कोटिकादिवस्तुव्यापारः । तानि प्रमुखानि नौचालनशकटादिखेटनादीनि तेषु उपदेशः । तथा शाकुनिकाः पक्षिमारकाः वागुरिकाः मृगवराहादिमारकाः धीवरा मत्स्यमारकाः इत्यादीनां पापकर्मोपजीविनाम् ईदृशी वार्ता कथयति । अस्मिन् प्रदेशे वनजलाधुपलक्षिते मृगवराहतित्तिरमत्स्यादयो बहवः सन्ति इति कथनं वधकोपदेशनामानर्थदण्डो भवति । पुरुसित्थीसंजोए पुरुपस्त्रीणां नरनारीणां संयोगे विवाहमेलने मैथुनादिसंयोजने उपदेशः इत्यादिपापोपदेशनामा अनर्थदण्डोऽनेकविधो भवति ॥ ३४५ ॥ अथ तृतीयं प्रमादचर्याख्यमनर्थदण्डं दर्शयति विहलो जो वावारो पुढवी-तोयाण अग्गि-वाऊणं'। तह वि वणप्फदि-छेदो' अणत्थ-दंडो हवे तिदिओ ॥ ३४६ ॥ [छाया-विफलः यः व्यापारः पृथ्वीतोयानाम् अभिवायूनाम् । तथा अपि वनस्पतिच्छेदः अनर्थदण्डः भवेत् तृतीयः॥] स तृतीयः प्रमादचर्याख्यः अनर्थदण्डो भवेत् । स कः । यः पृथिवीतोयानां भूमिजलाना व्यापारः विफलः कार्य विना लाभ तो कुछ नहीं होता, उल्टे पापका बन्ध होता है ॥३४४॥ आगे, पापोपदेश नामके दूसरे अनर्थ दण्डको कहते हैं । अर्थ-कृषि, पशुपालन, व्यापार वगैरहका तथा स्त्रीपुरुषके समागमका जो उपदेश दिया जाता है वह दूसरा अनर्थदण्ड है ॥ भावार्थ-खेतिहरोंके सामने भूमि ऐसी जोसी जाती है, पानी ऐसे निकला जाता है, जंगल इसतरह जलाया जाता है, छोटे छोटे वृक्ष छाल वगैरह ऐसे उखाड़े जाते हैं इस प्रकारके आरम्भका उपदेश देना पापोपदेश है । तथा गाय, भैंस, हाथी, घोडा, ऊंट वगैरह ऐसे पाले जाते हैं, ऐसा करनेसे उनकी वृद्धि होती है, ऐसा कहना पापोपदेश है, अमुक देशसे गाय, भैंस, बैल, ऊँट, हाथी, घोड़ा वगैरहको लेजाकर यदि अमुक देशमें बेचा जाये तो बडा लाभ होता है इस प्रकारका उपदेश देना तिर्यग्वाणिज्य नामका पापोपदेश है। अमुक देशमें दासी दास सस्ते हैं उन्हें वहाँसे लेजाकर यदि गुजरात आदिमें बेचा जाये तो बहुत लाभ होता है। यह भी पापोपदेश है । अथवा धन, धान्य, लाख, शहद, शस्त्र, आदि वस्तुओंके व्यापारका उपदेश देना तथा पक्षीमार, शिकारी, धीवर वगैरहसे कहना कि अमुक प्रदेशमें हिरन, सुअर, तीतर या मछलिया बहुत है यह वधकोपदेश नामका अनर्थदण्ड है । स्त्री-पुरुषोंको मैथुन आदिका उपदेश देना मी पापोपदेश है । इस तरह पापोपदेश नामका अनर्थदण्ड अनेक प्रकारका है ॥ ३४५ ॥ आगे तीसरे प्रमादचर्या नामक अनर्थदण्डको कहते हैं । अर्थ-पृथ्वी, जल, अग्नि और पवनके व्यापारमें निष्प्रयोजन प्रवृत्ति करना, तथा निष्प्रयोजन वनस्पतिको काटना तीसरा अनर्थदण्ड है ॥ भावार्थ-बिना प्रयोजनके १ स पुरसत्थी। २ ल म स ग अग्गिपवणाण। ३ ल.म स ग छेउ (छेओ १)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy