SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ -३४३] .१२. धर्मानुप्रेक्षा २४९ छेदनार्थ संगप्रमाणं परिग्रहप्रमाणं भवेत् जायेत, तह तथा नियमात् निश्चयात् सर्वासु दिक्षु दशसु दिशासु सुप्रमाणं मर्यादासंख्यां लोभं तृष्णां नाशयेत् । तेन च दिम्बिरतिव्रतेन बहिःस्थितस्थावरजङ्गमप्राणिसर्वथाविराधनाभावात् गृहस्थस्यापि महाव्रतमायाति । तस्मादहिःक्षेत्रे उक्तदिग्बाह्यप्रदेशे धनादिलामे सत्यपि मनोव्यापारनिषेधात् लोभनिषेधश्चागारिणो भवति । तथा वसुनन्दिना चोक्तम् । “पुव्वुत्तरदक्खिणपच्छिमासु काऊण जोयणपमाणं । परदो गमणणियत्ती दिसि विदिसि गुणव्वदं ॥” तथा समन्तभद्रेण "दिग्वलयं परिगणितं कृत्वातोऽहं बहिर्न यास्यामि । इति संकल्पो दिव्रतमामृत्यणुपाप विनिवृत्त्यै ॥" तथातिचाराः पञ्च वर्जनीयाः । ते के इति चेदुच्यते। "अधिस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ।" वृक्षपर्वताद्यारोहणम् ऊर्ध्वव्यतिक्रमः ऊर्ध्वदिशः अतिलंघनम् अतिचारः । १। वापीकूपभूमिगृहायवतरणम् अधोव्यतिक्रमः अधोदिशः अतिलंघनम् अतिचारः ।२। सुरङ्गादिप्रवेशस्तिर्यग्व्यतिक्रमः तिर्यगदिशः अतिलंघनम् अतिचारः । ३ । व्यासंगमोहप्रमादादिवशेन लोभावेशात् योजनादिपरिच्छिन्नदिक्संख्याया अधिकांक्षणं क्षेत्रवृद्धिरुच्यते। यथा मान्याखेटावस्थितेन केनचित् श्रावकेण क्षेत्रपरिमाणं यत् धारापुरीलंघनं मया न कर्तव्यम् इति, पश्चात् उजयिन्याम् अनेन भाण्डेन महान् लाभो भवतीति तत्र गमनाकांक्षा गमनं च क्षेत्रवृद्धिः । दक्षिणापथागतस्य धाराया उज्जयिनी पंचविंशतिगव्यूतिभिः किंचिन्यूनाधिकाभिः परतो वर्तते। ४ । स्मृतेरन्तर विच्छित्तिः विस्मरण स्मृत्यन्तरं तस्य आधानं विधानं स्मृत्यन्तराधानम् अननुस्मरणं योजनादिककृतावधेविस्मरणमित्यर्थः । ५ । तथा समन्तभदैः प्रोक्तं च । 'ऊोधस्तात् तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम् । विस्मरणं दिग्विरतेरतिचाराः पञ्च मन्यन्ते ॥' इति ॥ ३४१-३४२ ॥ अथ द्वितीयमनर्थविरतिगुणवतं गाथाषनाह कजं किं पि ण साहदि णिच्चं पावं करेदि जो अत्थो । सो खलु हवदि' अणत्थो पंच-पयारो वि सो विविहो ॥ ३४३॥ [छाया-कार्य किम् अपि न साधयति नित्यं पापं करोति यः अर्थः । स खलु भवति अनर्थः पञ्चप्रकारः अपि स विविधः ॥] अनर्थदण्डाख्यं व्रतं व्याचक्षाणः अनर्थशब्दस्य अर्थ तद्भेदश्चि निगदति । खलु इति निश्चितम् । असो अर्थः इस व्रतकेभी पांच अतिचार छोड़ने चाहिये । वे इस प्रकार हैं-ऊर्ध्व अतिक्रम, अधोऽतिक्रम, तिर्यग्व्यतिक्रम, क्षेत्रवृद्धि और स्मृत्यन्तराधान । वृक्ष पर्वत वगैरह पर चढ़कर ऊर्ध्व दिशाकी मर्यादाका उल्लंघन करना ऊ;तिक्रम अतिचार है । बावड़ी, कुआ, तलघरा वगैरहमें उतरकर अधो दिशाकी मर्यादाका उल्लंघन करना अधोऽतिक्रम अतिचार है । सुरंग वगैरहमें प्रवेश करके तिर्यग्दिशाका उल्लंघन करना तिर्यगतिक्रम अतिचार है। दिशाका यह उल्लंघन प्रमाद, अज्ञान अथवा अन्य तरफ ध्यान होनेसे होता है। यदि जान बूझकर उल्लंघन किया जायेगा तो व्रतभंग हो जायेगा। लोभमें आकर दिशाओंकी मर्यादाको बढ़ालेनेका भाव होना अथवा बढालेना क्षेत्रवृद्धि नामका अतिचार है । जैसे, मान्यखेट नगरके किसी श्रावकने क्षेत्रका परिमाण किया कि मैं धारानगरीसे आगे नहीं जाऊंगा। पीछे उसे मालूम हुआ कि उज्जयनीमें लेजाकर अमुक चीज बेचनेसे महान् लाभ होता है । अतः उज्जयनी जानेकी इच्छा होना और उज्जयनी चले जाना क्षेत्रवृद्धि नामका अतिचार है । क्योंकि मान्यखेट दक्षिणापथमें है, और दक्षिणापथसे आनेवालेके लिये धाराकी अपेक्षा उज्जयनी पच्चीस कोसके लगभग अधिक दूर है। अतः ऐसा करना सदोष है । की हुई मर्यादाको भूल जाना स्मत्यन्तराधान नामका अतिचार है । समन्तभद्रस्वामीने मी कहा है"ऊर्ध्वव्यतिपात, अधोव्यतिपात, तिर्यग्व्यतिपात, क्षेत्रवृद्धि और मर्यादाको भूल जाना, ये पांच दिग्विरति व्रतके अतिचार हैं ॥ ३४१-३४२ ॥ आगे छ: गाथाओंसे अनर्थदण्डविरति नामक १६ स ग हवे। कार्तिके० ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy