SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ -३३८] १२. धर्मानुप्रेक्षा चोराभ्यां चोरवा यद्वस्तु चोरयित्वा आनीतं तद्वस्तु यत् मूल्यादिना गृह्णाति तत् तदाहृतादानम् । २। बहुमूल्यानि वस्तूनि अल्पमूल्येन नैव गृहीतव्यानि । अल्पमूल्यानि वस्तूनि बहुमूल्येन नैव दातव्यानि । राज्ञः आज्ञादिकरणं यदविरुद्ध कर्म तत् राज्यमुच्यते । उचितमूल्यात् अनुचितदानम् अनुचितग्रहणं च अतिक्रमः । विरुद्धराज्ये अतिक्रमः यस्मात्कारणात् राज्ञा घोषणा अन्यथा दापिता दानमादानं च अन्यथा करोति स विरुद्धराज्यातिकमः । अथवा राजघोषणां विनापि यद्वणिजो व्यापारं कुर्वन्ति। व्यापार यदि राजा तथैव मन्यते तदा तु न विरुद्धराज्यातिक्रमः। ३ । प्रस्थः चतुःसेरमानं तत्काष्ठादिना घटितं मानमुच्यते। उन्मानं तुलामानं, मानं चोन्मानं च मानोन्मानम् , एताभ्यां हीनाभ्यां ददाति अधिकाभ्यां गृह्णाति हीनाधिकमानोन्मानमुच्यते। ४ । ताम्रण घटिता रूप्येण च सुवर्णेन च घटितास्ताम्ररूप्याभ्यां च घटिता ये द्रम्माः तत् हिरण्यमुच्यते, तत्सदृशाः केनचित् लोकवञ्चनार्थ घटिता द्रम्माः प्रतिरूपकाः उच्यन्ते, तैः प्रतिरूपकैः असत्यनाणकैः व्यवहारः क्रयविक्रयः प्रतिरूपकव्यवहारः । ५। एते पञ्चातिचारा अचौर्याणव्रतधारिणा वर्जनीयाः । अत्र दृष्टान्ताः शिवभूतितापसवारिषेणादयो ज्ञातव्याः ॥ ३३५-३३६ ॥ अथ ब्रह्मचर्यव्रतं व्याकरोति गाथाद्वयेन असुइ-मयं दुग्गंधं महिला-देहं विरच्चमाणो जो। रूवं लावण्णं पि य मण-मोहण-कारणं मुणइ ॥ ३३७ ॥ जो मण्णदि पर-महिलं जणणी-बहिणी-सुआइ-सारिच्छं। मण-वयणे कारण वि बंभ-वई सो हवे थूलो ॥ ३३८॥ [ छाया-अशुचिमयं दुर्गन्धं महिलादेहं विरज्यमानः यः । रूपं लावण्यम् अपि च मनोमोहनकारणं जानाति ॥ यः मन्यते परमहिलां जननीभगिनीसुतादिसदृशाम् । मनोवचनाभ्यां कायेन अपि ब्रह्मवती स भवेत् स्थूलः ॥] स भव्यात्मा वारिषेण नामका पुत्र था । वारिषेण बड़ा धर्मात्मा तथा उत्तम श्रावक था । एक दिन चतुर्दशीकी रात्रिमें वह उपवासपूर्वक श्मशानमें कायोत्सर्गसे स्थित था । उसी दिन नगरकी वेश्या मगधसुन्दरी उद्यानोत्सवमें गई थी, वहाँ उसने सेठानीको एक हार पहने हुए देखा । उसे देखकर उसने सोचा कि इस हारके बिना जीवन व्यर्थ है । ऐसा सोचकर वह शय्यापर जा पड़ी । रात्रिमें जब उसका प्रेमी एक चोर आया तो उसने उसे इस तरहसे पड़ी हुई देखकर पूछा-'प्रिये, इस तरहसे क्यों पड़ी हो ! वेश्या बोली-'यदि सेठानीके गलेका हार लाकर मुझे दोगे तो मैं जीवित रहूँगी, अन्यथा मर जाऊँगी । यह सुनते ही चोर हार चुराने गया और अपने कौशलसे हार चुराकर निकला । हारकी चमक देखकर घररक्षकोंने तथा कोतवालने उसका पीछा किया। चोरने पकड़े जानेके भयसे वह हार वारिषेण कुमारके आगे रख दिया और स्वयं छिप गया। कोतवालने वारिषेणके पास हार देखकर उसे ही चोर समझा और राजा श्रेणिकसे जाकर कहा । राजाने उसका मस्तक काट डालनेकी आज्ञा दे दी। चाण्डालने सिर काटनेके लिये जैसे ही तलवारका वार किया वह तलवार वारिषेणके गलेमें फूलमाला बन गई। यह अतिशय सुनकर राजा श्रेणिकभी वहां पहुंचा और कुमारसे क्षमा मांगी । चोरने अभयदान मिलनेपर अपना सब वृत्तान्त कहा। सुनकर राजा वारिषेणसे घर चलनेका आग्रह करने लगा। किन्तु वारिषेणने घर न जाकर जिनदीक्षा ले ली ॥ ३३५-३३६ ॥ अब दो गाथाओंसे ब्रह्मचर्यव्रतका खरूप कहते हैं । अर्थ-जो स्त्रीके शरीरको अशुचिमय और दुर्गन्धित जानकर उसके रूप लावण्यको भी मनमें मोहको पैदा करनेवाला मानता है, तथा मन वचन और कायसे पराई स्त्रीको माता, बहिन १ ग मुयं। २ ब परिमहिला...सारिच्छा । ३ ल म स ग कायेण । ४ स ग थओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy